________________
४८
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० २, सू० २०. ७२. स हि साध्यप्रतिपत्तौ वा, अविनाभावग्रहणे वा, व्याप्तिस्मरणे वोपयुज्येत १। म तावत् प्रथमः पक्षा, यथोक्तादेव हेतोः साध्यप्रतिषतरुपपत्तेः। नापि द्वितीयः, विपक्षे बाधकादेवाविनाभावग्रहणात् । किंच, स्यक्तिरूपो दृष्टान्तः । स कथं साकल्येन
च्याप्ति गमयेत् ? । व्यस्यन्तरेषु च्याप्त्यर्थ दृष्टान्तान्तरं भृग्यम् । तस्यापि व्यक्तिरूपत्वेन 5 साफल्येन च्यालेरनधारयितुमशक्यत्वादपरापरदृष्टान्तापक्षायाभनवस्था स्यात् । नाषि तृतीयः, गृहीतसम्बन्धस्य साधनदर्शनादेव व्याप्तिस्मृतेः । अगृहीतसम्बन्धेस्य दृष्टान्तेऽप्यस्मरणात् उपलब्धिपूर्वकत्वात् स्मरणस्येति ॥ १९॥ ६७३. दृष्टान्तस्य लक्षणमाह
स व्याप्तिदर्शनभूमिः ॥२०॥ 10 ७४. 'स' इति दृष्टान्तो लक्ष्यं 'ज्याप्तिः लक्षितरूपा 'दर्शनम्' परस्मै प्रतिपादनं तस्य 'भूमि'आश्रय इति लक्षणम् ।
5 ७५ ननु यदि दृष्टान्तोऽनुमानाङ्गं न भवति तर्हि किमर्थ लक्ष्यते ? । उच्यते । परार्थानुमाने वोयानुरोधादापवादिकस्योदाहरणस्यानुज्ञास्यमानत्वात् । तस्ये च दृष्टा
न्ताभिधानरूपत्वादुपपमं दृष्टान्तस्य लक्षणम् । प्रमातुरपि कस्यचित् दृष्टान्तदृष्टयहि15 ाप्तिबलेनान्ताप्तिप्रतिपत्तिर्भवतीति स्वार्थानुमानपर्वण्यपि दृष्टान्तलक्षणं नानुपपनम् ।। २० ॥ ६७६. तद्विभागमाह
से साधर्म्यवैधाभ्यां वधा ॥२१॥ $ ७७. स दृष्टान्तः 'साधम्र्येण' अन्वयेन 'वैधम्र्येण च व्यतिरेकेण भक्तीति 20 द्विप्रकारः ॥२१॥
७८. साधर्म्यदृष्टान्तं विभजतेसाधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः ॥२२॥
७९. साधनधर्मेण प्रयुक्तो न तु काकतालीयो यः साध्यधर्मस्तद्वान् ‘साधर्म्यदृष्टान्तः' । यथा कृतकत्वेनानित्ये शब्दे साध्ये घटादिः ॥२२॥ 25 ,८०. वैवर्म्यदृष्टान्तं व्याचष्टे
साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी
वैधय॑दृष्टान्तः ॥२३॥ १८१साध्यधर्मनिवृश्या प्रयुक्ता न यथाकथश्चित या साधनधर्मनिवृत्तिः तद्वान् 'वैधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शन्दे साध्ये आकाशादिरिति ॥२३॥
इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तसेच
___ प्रथमस्याध्यायस्य द्वितीयमालिकम् ।। भ्रान्तः । २ वर्तमानस्य हेतोः। पुंसः । ४ घुसः । ५ सति । ६ दर्शनम् । ७ शिष्य । ८ अनुमस्यमानत्वात् । ९ उदाहरणस्य । १०प्रस्तावे। ११ ता-मू-सं-मू-प्रत्योः सवृसिकताइपनीयसूत्रे च 'स' मास्ति । १२ साधनमेव धर्मः । १३ कृतः । १२ साघ्यो धर्म-डे । १५ इत्याचार्यश्रीहेमचन्द्र विरंचिताया प्रमाणमीमांसायां प्रथमस्याध्यायस्य द्वितीयमादिकम् । प्रथमोऽध्यायः समाप्तः-ता-मू-१ इत्या द्वितीया
किम् । प्रथमायः -सं-मू
।