________________
साम्यस्व निरूपणम् । ]
९ ६३. अपवादमाह -
प्रमाणमीमांसा ।
४
बुद्धिसिद्धोऽपि ॥१७॥
६४. नैकान्तेन प्रमाणसिद्ध एव धर्मी किंतु विकल्पबुद्धिप्रसिद्धोऽपि धर्मी मवति । 'अपि' शब्देन प्रमाण- बुद्धिभ्यामुभाभ्यामपि सिद्धो धर्मी भवतीति दर्शयति । तत्र बुद्धिसिद्धे धर्मिणि साध्यधर्मः सस्वमसवं च प्रमाणबलेन साध्यते यथा अस्ति 5 सर्वज्ञः, नास्तिषष्ठं भूतमिति ।
६५. नतु धर्मिणि साक्षादसति मात्राभावोभयधर्माणामसिद्धविरुद्धानैकान्तिकत्वेनानुमानविषयत्वायोगात् कथं सवासवयोः साध्यत्वम् । तदाह"नौसिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ।
freat insभावस्थ सा ससा साध्यते कथम् ? ॥" [ प्रमाणवा० १.१९२ - ३] इति । 10 ६६. नैवम्, मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तत्सिद्धौ तत्स्वस्यापि प्रतिपत्वाद् व्यर्थमनुमानम्, तेंदम्युपेतमपि वैयात्याद्यो न प्रतिपद्यते तं प्रत्यनुमानस्य साफल्यात् । न च मानसज्ञानात् खरविषाणादेरपि सद्भावसभावनातोऽतिप्रसङ्गः, तज्ज्ञानस्य बाधकप्रत्ययविष्ठावितसत्ताकवस्तुविषयतया मानस- 15 प्रत्यक्षाभासत्वात् । कथं तर्हि षष्ठभूतादेर्धर्मित्वमिति चेत् : धर्मिप्रयोगकाले राधकप्रत्ययानुदयात्सवसम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासवेन सर्वैसंशीतिः, सुनिश्चिताऽसम्भवद्वाधकप्रमाणत्वेन सुखादाविव सध्वनिश्चयात्तत्र संशयायोगात् ।
६७. उभयसिद्धो धर्मी यथा अनित्यः शब्द इति । नहि प्रत्यक्षेणावग्दर्शिरिनियैतदिग्देशकालावच्छिन्नाः सर्वे शब्दाः शक्या निधेतुमिति शब्दस्य प्रमाणबुबुध्यु- 20 भयसिद्धता तेनानित्यत्वादिधर्मः प्रसाध्यत इति ॥ १७ ॥
६८. ननु दृष्टान्तोऽप्यनुमानाङ्गतया प्रतीतः । तत् कथं साध्यसाधने एवानुमानामुक्ते न दान्तः ?, इत्याह
ने दृष्टान्तोऽनुमानाङ्गम् ॥ १८ ॥
६९. 'दृष्टान्तः' वक्ष्यमाणलक्षणो नानुमानस्य 'अङ्गम्' कारणम् ॥ १८ ॥ १७०, कुत इत्याह
साधनमात्रात् तत्सिद्धेः ॥ १९ ॥
६ ७१. दृष्टान्तरहितात्साध्यान्यथानुपपत्तिलक्षणात् 'साधनात्' अनुमानस्य साध्यप्रतिपत्तिलक्षणस्य भावान दृटान्तोऽनुमानाङ्गमिति ।
भ्रम भवति कि डे० । २ अविसंवादिज्योतिर्ज्ञानान्यथानुपपत्तेः । ३ उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । ४ हेतूनाम् । ५ धर्मिणि । ६ हेतुरुभगधर्मः । ७ विरुद्धधर्मो मु० । विरुद्धोऽधर्मो डे० । ८ सत्ता सार्वशी । ९० । १० धर्मिणः । ११ सञ्चम् । १२ विषयाणाम् । १३ सन्देहः । १४ सुतादिवच सम १५ प्रभातृभिः । १६ ०रनियतदिग्दर्शिभिर्नियतदिश्येश ० । १७ कि सिद्धम् ? । १८ असाध्य इसिता । १९ अष्टादशमे कोनविंशतितमं च सूत्रद्वयं वा मू० प्रती भेदकाचिरं विना सधैव लिखितं दृश्यते । attarai द्वयोरेकत्वं सुचारु भाति - सम्पा० ।
#-47,
25