________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ.२, सू० १२. स्वमायः कारण कार्यालमापि विरोधि
चेति पञ्चधा साधनम् ॥ १२ ॥ ४०. स्वभावादीनि चत्वारि विधेः साधनानि, विरोधि तु निषेधस्येति पश्चविधम् 'साधनम् । 'स्वभावः' यथा शब्दानित्यत्वे साध्ये कृतकत्वं श्रावणत्वं वा। 5 ६४१. ननु श्रावणत्वस्यासाधारणत्वात् कथं व्याप्तिसिद्धिः १ । विपर्यये बाधक
प्रमाणवलात् सवस्येवेति ब्रूमः । न चैवं सत्वमेव हेतुः तद्विशेषस्योत्पत्तिमत्व-कृतकत्वप्रयत्नानन्तरीयकत्व-प्रत्ययभेदभेदित्वादेरहेतुत्वापत्तेः । किंच, किमिदमसाधारणत्वं नाम । यदि पक्ष एष वर्तमानत्वम् । तत् सर्वस्मिन् क्षणिक साध्ये सञ्चस्यापि समानम् ।
साध्यधर्मवतः पक्षम्यापि सपक्षता चेत् । इह कः प्रद्वेषः १ । पक्षादन्यस्यैव सपक्षत्वे लोह10 लेख्यं वचं पार्थिवत्वात् काष्ट्रवदित्यत्र पार्थिवत्वमपि लोहलेख्यतां वने गमयेत् । अन्यथा
नुषपचेरभावान्नेति चेत् इदमेव तर्हि हेतुलक्षणमस्तु । अपक्षधर्मस्यापि साधनत्वापत्तिरिति चेत् । अस्तु यद्यविनाभावोऽस्ति, शकटोदये कृत्तिकोदयस्य, सर्वज्ञसद्भावे संवादिन उपदेशस्य गमकत्वदर्शनात् । काकस्य कायं न प्रासादे धावल्यं विनानुपपद्यमानमित्यनेकान्तादगमकम् । तथा, घटे चाक्षुषत्वं शब्देऽनित्यतां विनाप्युपपद्यमानमिति । 16 तम श्रावणत्वादिरसाधारणोऽप्यनित्यता व्यभिचरति । ननु कृतकत्वाच्छब्दस्यानित्यत्वे
साध्ये पर्यायवद् द्रव्येऽप्यनित्यता प्रामोति | नैवम् , पर्यायाणामेवानित्यतायाः साध्यत्वात् , अनुक्तमपीच्छाविषयीकृतं साध्यं भवतीति किं स्मै प्रस्मरति भवान् ? । ननु कुतकत्वानित्यत्वयोस्तादात्म्ये साधनवत् साध्यस्य सिद्धत्वम् , साध्ययच साधनस्य
साध्यत्वं प्रसजति । सत्यमेतत् , किं तु मोहनिवर्तनार्थः प्रपोगः । यदाह20 "सादेरपि न सातत्वं व्यामोहायोऽधिगच्छति।
साध्यसाधनकस्य तं प्रति स्यान्न दोषभाक् ।।" ६ ४२. कारण यथा वाष्पभावेन मशकवर्तिरूपतया वा सन्दिामाने धूमेऽग्निः, विशिष्टमेघो मंतिर्वा वृष्टौं” । कथमयमाबालगोपालाविपालाङ्गनादिप्रसिद्धोऽपि नोपलब्धः
सूक्ष्मदर्शिनापि न्यायवादिना ?। कारणविशेषदर्शनाद्धि सर्वः कार्यार्थी प्रवर्तते । स तु 25 विशेषो ज्ञातव्यो योऽव्यभिचारी। कारणत्वनिश्चयादेव प्रवृत्तिरिति चेत् । अस्त्वसौ
१ अनित्यत्वविपरीते नित्यत्वे अश्श्राव्यरूपः पूर्व शब्दः पश्चात् कथं उभारणात् श्राथ्यो जात इति बाधक प्रमाणं तस्माभित्यत्वेऽघटमान श्रावण त्वमनित्य व्यवस्थापयति । २ सस्थमकियाकारित्वम् । तथा मित्मपक्ष एवं घटत इति श्रावणत्वमपि सत्त्वमायातम् । ३-•तुत्वोपपत्तेः-प्ता. । ४ गम्ये( यशकटोदयाभावे कृत्तिकोदयात् । ५ कश्चित् पुरुषः सर्वभावसाक्षात्कर्ताऽस्ति अविसंवादिज्योतिर्मानान्यथानुपपतेः ।
यो नित्यः याक्षुषस्थादित्यस्मिन्ननुमाने शब्दानित्यता विनाऽपि भटादी चाक्षुषत्वमुपपद्यते इत्यन्यत्रोपपद्यमानं सदस्यानित्यता न साधयति । स्म विस्म -डे । ८ अनित्यत्वम् । करणम्-मु-पा० । १. मशवर्ति-- । ११ अयं धूमोऽग्नेः। १९ वृष्टि बिनी विशिष्टमेघोषतेः। १३ गम्यायां वृष्टी । १४ रिराह। १५ अमिकलकारणम् ।