________________
साधनस्य निरूपणम् । ] प्रमाणमीमांसा। लिङ्गविशेषनिश्चयः प्रत्यक्षकृतः, फले तु भाविनि नानुमानादन्यनिवन्धनमुत्पश्यामः । कचिद् व्यभिचारात सर्वस्य हेतोरहेतुत्वे कार्यस्यापि तथा प्रसङ्गः1 बाष्पादेकार्यत्वाभेति चेत् । अत्रापि यत् यतो न भवति न तत् तस्य कारणमित्यदोषः । यथैव हि किञ्चित् कारणमुद्दिश्य किश्चित्कार्यम् , तथैव किश्चित् कार्यमुहिश्य किञ्चित् कारणम् । यद्वदेवाजनक प्रति न कार्यत्वम् , तद्वदेवाजन्यं प्रति न कारणत्वमिति नानयोः कश्चिद्विशेषः । अपि । च रसादेकसामग्रनुमानेन रूपानुमानमिच्छता न्यायवादिनेष्टमेव कारणास्य हेतुत्वम् । यदाह
"एकसामग्यधीनस्य रूपादे रसतो गतिः।
हेतुधर्मानुमानेन धूमेन्धनाविकारवत् ।।" प्रमाणया० १. १०] इति । ४३. न च वयमपि यस्य कस्यचित् कारणस्य हेतुत्वं अमः । अपि तु यस्य 10 न मन्त्रादिना शक्तिप्रतिबन्धो न या कारणान्तरलैकल्यम्तर्न को विज्ञायत इति चेत् । अस्ति तावद्विगुणादितरस्य विशेषः । तत्परिज्ञानं तु प्रायः पाशुरपादानामप्यस्ति । यदाहु:---
"गम्भीरगर्जितारम्भनिर्भिनगिरिगहराः। स्वङ्गसद्धिजतासङ्गापिशङ्गोसुगविग्रहाः॥" [न्यायम. ४. १२५] 16 "रोखाम्बगवलव्याखसमाखमालिनस्विषः।
वृष्टिं व्यभिचरन्तीह नैवंमायाः पयोमुचः॥" [ न्यायमा पृ० १२६ ] इति। . ६४४. 'कार्यम्' यथा धृष्टौ विशिष्टनदीपूरः, कशानौ धूमः, चैतन्ये प्राणादिः। पूरस्य वैशिष्टयं कथं विज्ञायत इति चेत् ; उक्तमत्र नैयायिकः । यदा :"मावर्तवर्तनाशालिषिशालकलुषोदकः । कोलविकटास्फालरफुटफेनच्छदाङ्कितः॥ बहदुबहलशवालफलशादलसकुल।
मदीपूरविशेषोऽपि शक्यते न न वेदितुम् ॥" [न्यायम० पृ. १३०] इति धूमप्राणादीनामपि कार्यत्वनिधयो न दुष्करः । यदाहुँः
"कार्य घूमो हुतभुजः कार्यधर्मानुवृत्तितः। सभषस्तभावेऽपि हेतुमत्तां बिलकृयेत् ॥ [ प्रमाणवा. १. ३५ ]
१3
25
१ प्रत्यक्षतः -मु-पा० । २ नावश्यं कारणानि कार्यन्ति । ३ कार्य गमनं। ४ यदाहुः -ता। ५ यथा धूमादमिर्जायते तथाग्निरिन्धन( ? )विकारकर्ता दाहकोऽपि ज्ञायते । अर्थ रसो विशिष्टसामनीषा( मान् वैशिष्ट्यस्यान्यथानुपपरिति कारणा( कार्या )द्विशिष्टसामग्रीज्ञानं तस्माश्च रूपादिजनकरवानम् । ६ हेतुः कारण तस्य धर्मो रूपादिजनकत्वं तस्यानुमानं तस्य लिलात् परिचोदः । ७ सहकारिकारणम् । ८ साकस्यमप्रतिबद्धस्वभाषच । ९ हलधरादीनामपि । १. प्राणादि पू० ता०। १५ कर्थ शायदे।। १२ यदाह सा २३ - स्फुटः केन-डे • ६ १४ शाड्मल ले। १५ शक्यते न निवे-जे। २५ पदाह -ता। १७ कार्यधर्मः कारणे सति भवनम् , कारणाऽभावे वाऽभवनम् ।