________________
३२
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० २, सू० १-३. १५३. तथा, परिणाम उक्तलक्षणः स विद्यते यस्य स 'परिणामी' । कूटस्थनित्ये ह्यात्मनि हर्षविषादसुखदुःखभोगादयो विवर्ताः प्रवृत्तिनिवृत्तिधर्माणो न वर्तेरन् । एकान्तनाशिनि च कृतनाशाकृताभ्यागमौ स्याताम् , स्मृतिप्रत्यभिज्ञाननिहितप्रत्युन्मार्गणप्रभृ. तयश्च प्रतिप्राणिप्रतीता व्यवहारा विशीर्येरन् । परिणामिनि तूत्पादश्यपधौव्यधर्मण्यात्मनि 5 सर्वमुपपद्यते । यदाहु:
"यथाहे कुण्डलावस्था व्यपैति तदनन्तरम् । सम्भवस्यावावस्था सर्पत्वं स्वनुवर्तते ॥ तथैव नित्यचेतन्यस्वरूपस्पास्मनो हि न । निःशषरूपविगमः सर्वस्थानुगमोऽपि वा ॥ किं स्वस्य विनिवर्तन्ते सुखदुःखादिलक्षणाः । अवस्थास्ताश्च जायन्ते चैतन्यं स्वनुवर्तते ।। स्यातामत्यन्तनाशे हि कृतनाशाकृतागो । सुखदुःखादिभोगश्च नैव स्यादेकरूपिणः ॥ न च कर्तवमोस्कृत्वे पुंसोऽवस्था समाश्रिते।
ततोऽवस्थावतस्तत्वात् कर्तेवाप्नोति तत्फलम्॥” तिस्त्र का० ३.२ ३.२२०] इति अनेनैकान्तनित्यानित्यवादव्युदासः । 'आत्मा' इत्यनात्मवादिनो व्युदस्यति । कायप्रमाणता खात्मनः प्रकृवानुपयोगान्नोक्तेति सुस्थितं प्रमातलक्षणम् ॥४२॥
10
इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तवृतेश्च
| মায়াকান্ত মখমন্দির
- r
w wwram-
-
-PHHHHHHHHHLA
१ एकान्तनाशिनी (1) २ अवस्थायाः । ३ वतस्तात्यातू-हे। स्याम नसत्या-तत्त्वस० का२२७१४एकत्वात् । ५-०कम् । श्रेयः-सा ।