________________
5:
चतुर्थपादः
संस्कृत-हिन्दी टीकाद्रयोपेतम् ★
9
सू० क्यस्य इज्ज इत्यादेशे १० सू० स्वरस्य लोपे, प्रभोने परेण संयोज्ये हरिज्जद इति भवति । एवमेव - क्रियते । डुकृञ् (कृ) करणे । कृ + क्य+ ते फोरइ, करिज्जर, तीर्यते । तु तरी । तु+क्य+ते तीर, तरिजड़, जीर्यते । जुष (ज) वयोहानी । जु+क्य + ते = जोर, जरिज्जइ इति साध्यम् ।
२२- यस्येति निवृत्तम् । ८८३ सूत्रतः 'अन्त्यस्य' इत्यस्य पदस्यानुवृत्तिरायाति परन्तु ९२२ सूत्रे तस्य निवृत्तिजतिति भावः । भ्रते । श्रज् उपार्जने । श्रज् + क् + ते । ९२२ सू० अज्ं - धातो: स्थाने विकल्पेन विढप्प इत्यादेशे, क्यस्थ च लुकि, ६२० सू० ते इत्यस्य इवादेशे विates श्रादेशाभावपक्षे ७७९ सू० श्रज् धातोः वैकल्पिके विश्व इत्यादेशे, ६४९ सू० क्यस्थ इज्जादेशे, १० सू० earer लोपे विशद विवादेशाभावे ३५० सू० रेफलोपे, ३६० सू० जकारद्वित्वे, क्यस्य इज्जादेश अज्जि इति भवति ।
९२३ - जायते । ज्ञा श्रवबोधने ज्ञा+क्या+ते । ९२३ सू० ज्ञाधातोः स्थाने विकल्पेन गव्य, णज्ज इत्यादेशौ जातौ क्यस्य च लुगभवद्, ६२० सू० ते इत्यस्य इचादेशे सम्ब, राज्जइ प्रदेशाभावे ६७८ सू० ज्ञाधातो: जाण, मुण इत्यादेशी, ६४९ सू० क्यस्य स्थाने इज्जादेशे १० सू० स्वरस्य लोपे आणिजइ, मुणिज्जइ बहुलाधिकारात् ६७८ सूत्रस्याप्रवृत्ती ३१३ सू० ज्ञस्य स्थाने णकारादेशे नाह, न ज्ञायते इति नपूर्वकस्य तु अणाइज्जइ इति भवति । अत्र ५ सू० सन्धेरभावो बोध्यः ।
२४ -- व्याह्रियते । विप्राङ्पूर्वकः हृधातुः व्याहरणे कथने । व्याह्न+क्य + ते । ९२४ सू० धातोः वैकल्पिके वाहित्य इत्यादेशे, क्यस्य च लुकि, ६२८ सू० ते इत्यस्य इत्रादेशे वाहिष्प श्रादेशाभावे ३४९ सू० यकारलोपे, ९०५ सू० ऋकारस्य मर इत्यादेशे, ६४९ सु० क्यस्य इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे वारिज्म इति भवति ।
६२५--प्रारम्यते । श्राङ्पूर्वकः रम्-धातुः प्रारम्भे मारंभ +क्यते । इत्यत्र ९२५ सू० श्राभू-धातोः स्थाने विकल्पेन प्राप्य इत्यादेशे ६२८ सू० ते इत्यस्य स्थाने इचादेशे आप श्रादेशा'भावे ८२६ सू० रातोः स्थाने ढव इत्यादेशे, ६४९ सू० कपस्थ ईंध इत्यादेशे, १० सू० स्वरस्य लोपे, पूर्ववदेव आदीअ इति भवति ।
२६ - स्निह्यते, सिच्यते । स्निह स्नेहे, सिच् सिचने । स्निह + क् + ते, सिच् +क्यते । ९२६ सू० स्नेह - सियोः स्थाने क्रमशः सिप्प इत्यादेशे, वयस्य च लुकि, ६२८ सू० ते इत्यस्य स्थाने इधादेशे ferus इति भवति ।
६२७ - गृह्यते । ग्रह, उपादाने । ग्रह + क् + ते । ९२७ सू० ग्रह धातोः विकल्पेन घेप्प इत्यादेशे, क्यस्य च लुकि, ६२८ सू० ते इत्यस्य इचादेशे घेप्पइ श्रादेशाभावे ८८० सू० ग्रह वातो: स्थाने गेह इत्यादेशे ८४ सू० संयोगे परे ह्रस्वे, ६४९ सू० क्यस्य इज्ज इत्यादेशे, १० सु० स्वरस्य लोपे, अभीने परेण संयोज्ये गिव्हिज् इति भवति ।
२८--स्पृश्यते । स्पृश् स्पर्शे । स्पृश् + य + ते । ९२८ सु० स्पृधातोः विकल्पेन छिप्प इत्यादेशे, वयस्य च लुक, ६२० सू० ते इत्यस्य इवादेशे हि प्रादेशाभावे ८५३ सू० स्पृश्वातोः स्थाने छिव इत्वादेशे, ६४९ सू० क्यस्य इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे थिविज्जइ इति भवति ।
★ अथ कर्मवाच्य और भाववाच्य से सम्बन्धित प्रकरण ★
संस्कृतभाषा के समान प्राकृतभाषा में भी कर्तृ, कर्म और भाव ये तीन वाच्य उपवन्ध होते हैं, इनकी व्याख्या पीछे ६४१ वे सूत्र में की जा चुकी है । प्रस्तुत प्रकरण में भो