________________
-
mineran
A N
..../
M
/
* प्राकृत व्याकरणम् *
चतुर्थपाः ६१८-बध्यते । बन्ध् बन्धने । बन्ध+क्य+ते । ९१८ सू० विकल्पेन न्यस्य झूझ इत्यादेशे, क्यस्य च लुकि, ३६१ सू० प्रथमझकारस्य जकारे, ६२८ सू० ते इत्यस्य इवादेशे बभाइ मादेशाभावे ६४९ स० क्यस्य इज इत्यादेशे वन्धिजइ इति भवति । अधिष्यते । बन्ध+स्यते-बज्भ+स्यते, ६५५ सू० हिप्रयोगे, ६४६ सू० प्रकारस्थ इकारे,६२८ सू० स्थते इत्यस्य इचादेशे भिहि झझादेशाभावे ९१० सू० अकारस्यागमे, अकारस्य इकारे अधिहि इति भवति । ६४९ सूत्रविहितस्य क्यस्य वैकल्पिकत्वादश्र क्यप्रत्ययस्या मावो बोध्यः ।
१६..-संरुध्यते, अनुरुध्यते, उपाध्यते । सम्पुर्वकः रुधिर (रु) सम्यग् प्रावरणे. अनुपूर्वक रुधिर्धातुः अनुरोधे, प्रार्थनायां वा, उपपूर्वका रुधिर्धातुः उपरोधे-विरोधे । संरुध् + क्य+ते,अनुरुव+ क्य+ते, उपरुध् +क्य+ते । २२८ सू७ नकारस्य षकारे,२३१ २ ० पकारस्य वकारे, ९१९ सू०धकारस्य वैकल्पिके झूझ इत्यादेशे क्यस्य च लुकि, ३६१ सू० प्रथमभकारस्य जकारे, ६२८ सूत ते इत्यस्य इचादेशे संझह, अणुरुज्झद, अवर भइ इति भवति । पक्षे। झझादेशाभावे ५८९ सू० धकारस्य न्ध इत्यादेशे, ६४९ स० क्यस्य स्थाने इज्ज इत्यादेशे, १० सू. स्वरस्य लोपे संहन्धिज्जद, अशुम्धिज्माइ, उपाधिज्जइ इति भवति । भविष्यति । भविष्यत्कालिक-प्रत्ययस्योदाहरणं प्रदीयते । यथा---संरोरस्पते । संरुध् + स्थले सं +स्वते । ६५५ सू. प्रत्ययस्थादी हिप्रयोगे, ६४६ स प्रकारस्य इकारे, ६२८ सू स्यते इत्यस्य इचादेशे संरुझिहिद झझादेशाभावे ८८९ सू० धकारस्पन्ध इत्यादेशे, अकारस्य इकारे संवन्धिहिइ इति भवति । अत्रापि वैकल्पिकत्वात् ६४९ सूत्रेण क्य-प्रत्ययो माभू । ..... २० गम्यते । सम्ल (गम्) गतौ । गम् + क्य+ते । ९२० सू० मकारस्य द्वित्त्वे,क्यस्य च लोपे, ९१०.सू० अकारागमे, ६२८ सू० ते इत्यस्य इचादेशे गम्मा द्विस्वाभावे ६४९ सू० क्यस्य इज्ज इत्यादेशे गमिजाइ इति भवति । हस्यते । हस् हासे । हस्+क्य+ते । प्रस्तुतसूत्रेण सकारस्य विश्व क्यस्य च लोपे हस्सइ, द्वित्वाभावे पूर्ववदेव हसिज इति भवति । भण्यते । भण् भणने । भण्+क्य+ते । पूर्वयदेव भक्साइ, भणिज्नई इति साध्यम् । छुप्यते । छुप स्पर्श । छुप+ क्य+ते । पूर्ववदेव छुप्पइ द्वित्त्वाभावे २३.१ सू० पकारस्य प्रकारे छुविज इति भवति । वनमोर्वः। ८९७ सूत्रेण रुद्धातोः दकारस्य वकारो भवति, ततः सव् इति भवति, गमादिषु धातुरपि पक्ष्यते, अतोऽत्रापि प्रस्तुतसूत्रस्य प्रवृसिर्जायते । यथा-सयतेवरोधने । रुद+क्य+ते, ८९७ स० दकारस्य वकारे, पूर्ववदेव रुष द्विस्वाभावे विज्जही । इति भवति । लभ्यते । लभ लाभे। लभ-क्य+ते। प्रस्ततसत्रेण भकारस्य वैकल्पिके द्वित्त्वे, क्यस्य च लुकि, ३६१ सू० पूर्वभकारस्य बकारे सभइ द्वित्त्वाभाचे १५७ सू० भकारस्थ हकारे लहिज्जइ । कथ्यते । कथ् कथने । कथ् + क्य+ते । प्रस्तुलसूण थकारस्य द्वित्त्वे, क्यस्य च लुकि, ३६१ सू० पूर्वथका रस्य सकारे कस्था द्वित्त्वाभावे १५७ सु० थकारस्य हकारे कहिज्जइ इति भवति । भुज्यते । भुज भोजने । भुज+क्य+ले= भुम्जा द्विस्वाभाचे ७५१ सू० भुज-धातोः स्थाने भुज इत्यादेशे, क्यस्य इज्जादेशे, १० सूत स्वरस्य लोपे, पूर्ववदेव भुजिज्ज इति भवति । गरस्यते । गम् + क्य+स्यते
गम्म+स्यले, ६५५ सू० हिप्रयोगे, ६४६ प्रकारस्य इकारे, ६२८ सू० स्यते इत्यस्य इचादेशे गम्मिहिंद द्वित्वाभावे गम् + हि + इ इत्यत्र ९१० सू० प्रकारस्य आगमे, ६४६ सू० प्रकारस्य इकारे गमिहिह इति भवति । वैकल्पिकत्वादत्र ६४९ सूत्रेण क्यप्रत्ययाभावो बोध्यः।
२१-- हीयते । हृत् हरणे । ह+क्य+ते । ९२१ सू० ऋवर्णस्य विकल्पेन ईर इत्यादेशे,क्यस्य च लुकि, ६२८ सू० ते इत्यस्य इचादेशे हीरइ प्रादेशाभावे ९०५ सू० ऋवर्णस्य पर इत्यादेशे, ६४९