________________
चतुर्थपादः
★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★
सूत्रे बहुलाधिकाराविभि:
क्यस्याभावज्ञेयः ।
-६१५- हन्यते । हन हिंसागत्योः हन + क्य+ ते । ९१५ सू० नकारस्य वैकल्पिके म्म इत्यादेशे क्यस्य च लुकि, ६२८ सू० ले इत्यस्य इनादेशे हम्म स्मादेशाभावे हन् + क् + ते इति स्थिते २२० सू० नकारस्य णकारे, ६४९ सू वयस्य इज्ज इत्यादेशे हरिणजह इति भवति । सम्यते । खन् खनने। खन्+ क्य+से प्रस्तुतसूत्रेण नकारस्य वैकल्पिके म्मादेशे, क्यस्य च लुकि खम्मइ ममादेशाभावे पूर्ववदेत्र - frees इति भवति । हनिष्यते । हुन्+कर+स्थते हम्म+वथ + स्यते हम्मिहि हणिहिद प्रक्रिया ९१४ सूत्रोक्तस्य विहित, चिणिहिद इत्यस्य प्रयोगव्यस्य तुल्यैव ज्ञेया । एवमेव निष्यते । खन् + क् + स्थते मिहि, खशिहिद एते रूपेऽपि साध्ये | बलाधिकारात् । प्रस्तुतसूत्रेण हनुवातोः कर्मresert वर्णस्य मादेशो विहितः, परन्तु बहुलाधिकारात् हन्यातोः कर्तर्यपि म्मादेशो भवतीति भावः । यथा- हन्ति । हन्+लिव् | बाहुल्येन नकारत्य म्म दत्यादेशे ६२८ सू० तिवः स्थाने इचादेशे हम्मद इति भवति । चिन्न भवति । बहुलाधिकारात् कर्मभावेऽपि प्रस्तुतसूत्रस्य प्रवृत्तिनं भवति । यथा-हम्तष्यम् । हन्तव्य +सि | बाहुल्येन प्रस्तुत सूत्रस्याप्रवृत्ती ३४९ सू० यकारलोपे, ३६० सू० वकारविल्वे ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे हन्तम्वं इति भवति । हत्वा । न् + वा । बाहुल्येन प्रस्तुत सूत्रस्थाप्रवृत्ती ४१७ सू० क्त्वः स्थाने तुण इत्यादेशे हन्तूण २७ सू० विकल्पेन अनुस्वा रागन्तु इत्यपि भवति । हतः । हन् + क्तन्त । बहुलेन प्रस्तुतसूत्राप्रवृत्ती संस्कृतनियमेन हृत+सि इति जाते, १७७ सू० लकारलोपे, ४९१ सू० सेड:, डिति परेत्यस्वरादेलपि हों इति भवति ।
७७
१६- कुते । दुह धातुः दोहते । दुह् +क्यते । ९१६ सू० विकल्पेन हकारस्य भूभ इत्थादेश, क्यस्य च लुकि, ३६१ सू० पूर्वभकारस्य बकारे, ६२० सू० ते इत्यस्य इयादेशे तुग्भइ सु-भ इत्यादेशाभावे -- ६४९ सू० क्यस्य इज्ज इत्यादेशे, प्रज्झीने परेण संयोज्ये हिज्जइ इति भवति । सिंह्यते । लिह, स्वाद | लिह +क्यते । पूर्ववदेव लिम्भ, लिहिज्ज इति साध्यम् । एवमेव उद्यते। वह प्रापणे । वह् + क् + ते । प्रस्तुतसूत्रेण हकारस्य भूभ इत्यादेशे, क्यस्त्र लुकि, वह धातोरकारस्य च उकारे म्भर भू-भ इत्यादेशाभावे पुर्ववदेव वहिज्जइ इति भवति । रुध्यते । रुत्रिर् (रु) यावर रुध् + क्य + ते पूर्वदेव रुभ म्भ इत्यादेशाभावे ८८९ सू० प्रकारस्य न्ध इत्यादेशे, क्यस्य इज्जादेशे, १० सू० स्वरस्य लोपे, अभीने परेण संयोज्ये रुन्थिनर इति भवति । भविष्यति । भविष्यत् कालेऽपि भूभ इत्यादेशो भवतीति भावः । यथा चोक्ष्यते । दुहु + क्य+स्यते दुब्भ + स्यते । ६५५ सू० प्रत्ययस्यादी fortress, ६४६ सू० प्रकारस्य इकारे ६२८ सू० स्यते इत्यस्य इचादेशे दुम्भिहिह भूभ इत्यादेशाभावे ६४९ सूत्रयस्य वैकल्पिकत्वात् ह + हि +इ इति स्थिते ९१० सू० प्रकारस्यागमे, ६४६ सू० अकारस्य स्थाने इकारे इति दुहिहि भवति ।
६१७ - बह्यते । दह धातुः दाहे । दह् + क्यनं ते । २१८ सू० दकारस्य डकारे, ९१७ सू० हैकारस्य वैकल्पिके शुभ इत्यादेशे, वास्य च लुकि, ३६१ सू० प्रथम ककारस्य जकारे, ६२० पू० ते इ स्व. चादेशे इत्यादेशाभावे ६४१ सू० क्यस्य स्थाने इज्ज इत्यादेशे हिज्जइ इति भवति । दह + क् + स्यतेइज्भ + स्यते । ६४६ सू० प्रकारस्य इकारे, ६५५ सू० प्रत्ययस्थादी हिप्रयोगे, ६२ सू०] स्यते इत्यस्य स्थाने इचादेशे हि इत्यादेशाभावे डह + हि इति स्थिते, ९१० सू० प्रकारागमे, ६४६ सू० अकारस्य इकारे हि इति भवति । ६४९ सूत्रविहितक्यस्य वै कल्पित्वादवाभावो बोध्यः ।