SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सकारात्मकता .. * त-व्याकरण चतुर्थपावा ६२८-स्पृशेरिछप्पः । ८१४ । २५७ । स्पृशलेः कर्मभावे छिप्पादेशो वा भवति, क्यस्य च लुक् । छिप्पइ, छिबिज्जा। * अथ भाबकर्म-प्रकरणम् * संस्कृत भाषायां त्रयो बाच्या भवन्ति-कर्तृवाच्यः, कर्मवाच्यः, भाववाच्यश्च । सकर्मक-धातूनां रूपाणि कर्मवाच्ये, कर्तृवाच्ये च भवन्ति, अकर्मकधातवस्तु कर्तृवाच्ये भाववाच्ये चैव प्रयुज्यन्ते । कर्तृवाच्ये का मुख्यो भवति, क्रिया कर्तानुसारिणी ज्ञेया, कर्तरि प्र. थमा, कर्मणि च द्वितीया विभक्तिर्बोध्या । यथा---रामः शास्त्रं पठति । कर्मवाच्ये कर्मणो मुख्यताऽवगन्तव्या। कर्तरि तृतीया, कर्मणि च प्रथमाविभक्तिर्जायते। तथा क्रिया कर्मानसारिणी भवति । यथा-रामेण पुस्तकं पठ्यते । भाववाच्ये तु कर्तरि तृतीया-विभक्तिः प्रयोज्या, कर्मणस्तत्राभाव एव भवति । क्रियायाञ्च प्रथमपुरुषस्यकवचनमेव समुपलभ्यते । यथा-मनुष्यः म्रियते । ६४१ सूत्रे भावकर्मणोविधिः निरूपितः । प्रस्तुत-प्रकरणेऽपि भावकर्मणोः विधिविधामं निरूपयत्याचार्य: ११३-चीयते । चिधातुः चयने । त्रि+क्य+ते । ९१३ मू० वैकल्पिके व्व इत्यागमे, क्यस्य च खुकि,६२८ सू० ते इत्यस्य इचादेशे चिवड व इत्यागमाभावे,९१२ सणकारागमे,६४९ स० क्यस्य . इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, अजमीने परेण संयोज्ये विरिणज्जा इति भवति । जोयते । जि जये । जि-+-क्य+ते । पूर्ववदेव जिवइ व्य इत्यागमाभावे जिणिज्जइ इति साध्यम् । श्रूयते । श्रु श्रवणे। शु+पय+ते । ३५० सू० रेफलोपे,२६० सू० शकारस्य सकारे सुबह ३ इत्यागमाभावे सुरिणम इति भवति । एवमेव हयते । धातुः दानाऽदनयोः। हु+क्य+से हुब्बाइ,हुणिज्जास्तुपते । स्तु स्तवने । स्तु+क्य+ते । ३१६ सू० स्तस्य थकारे थुम्वइथुगिज्जह, लूयते । लू छेदने । लूक्य+ले । प्रस्तुतसत्रेण विकल्पेन व इत्यागमे, क्यस्य च लुकि, ८४ सू० संयोगे परे हस्ते लुब्वाइ व्यागमाभावे ९१२ सू० कारागमे, ऊकारस्य च उकारे, ६४९ सू० क्यस्य इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, प्रज्झीने पैरेण संयोज्ये लुणिज्जइ इति भवति । एवमेव-पूयते । पूत् पबने । पू+क्य+ते। पूर्ववदेव पुवा बवामाभावे युरिंगज्जबयूयते । धूग् कम्पने । धू+क्य+ते । पूर्ववदेव धुत्रह, धुणिम इति भवति । एवं भविष्यति । प्रस्तुतसूत्रेण यथा वर्तमानकाले वागमः, क्यस्य च लुग विहितः, एवमेव भविष्यत्कालेऽपि बोधव्यमिति भावः । यथा-वेध्यते । चिअधातुः चयने । चि-+क्य+स्यते । प्रस्तुतसूत्रेण व्वागमे, क्यस्य च लुकि,६५५ सू० प्रत्ययस्यादौ हिप्रयोगे, ६४६ सू० प्रकारस्थ इकारे, ६२८ सू० स्थते इत्यस्य स्थाने इचादेशे चिबिहिइ इति भवति । . . ११४--बीयते । चिधातुः चयने । चि+क्य+ते । ९१४ सू० वैकल्पिके म इत्यागमे, क्यस्य च लुकि ६२८ सू० ते इत्यस्य इचादेशे चिम्म व्यागमाभावे ९१३ सूत्रतुल्यमेव चिम्या, स्वागभाभावे चि. मिजा इति भवति । प्रक्रिया ११३ सूत्रे ज्ञेया । चेष्यले । चि+क्य+स्यते चिम्म+स्यते। ६४६ सू० सकारस्य इकारे,६५५ सू० प्रत्यस्यादौ हिप्रयोगे, ६२८ सू० स्यते इत्यस्य इचादेशे चिम्मिहि म्माममाभावे-९१३ सूत्रतुल्यमेव चिबिहिइ वागमाभावे ९१३ सू० कारागमे चिणिहिइ इति भवति । ६४९
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy