SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चतुर्थपाद: ★ संस्कृत-हिन्दी- टीका-द्रयोपेतम् ★ ७५ ६१७ –दहो झः । ८ । ४ । २४६ । वहोऽन्त्यस्य कर्मभावे द्विरुक्तो भो वा भवति, तत्संनियोगे क्यस्य च लुक् । डम्झइ डहिज्जइ । भविष्यति । उज्झिहिर, डहिहिए । १८- बन्धो न्धः । ८ । ४ । २४७ । अन्धेर्धातोरन्त्यस्य न्ध इत्यवयवस्य कर्मभावे को वा भवति, तत्संनियोगे क्यस्य च लुक् । बज्झइ बन्धिज्जइ । भविष्यति । बज्झिहिइ, afafer । 1 १६- समनूपाद्रुधः । ८४ । २४ । समनूपेभ्यः परस्य रुन्धेरन्त्यस्य कर्मभावे झो वा भवति, तत्संनियोगे क्यस्य च लुक् । संरुझर, प्रगुरुज्झइ, उवरुज्भ । पक्षे । संरुन्धिज्जर, श्ररपुरुन्धिज्जर, उवरुन्धिज्जइ । भविष्यति । संरुज्झिद्रि, सरुन्विदि इत्यादि । -६२०- गमावीनां द्वित्वम् । ८ । ४ । २४६ । गमादीनामन्त्यस्य कर्मभावे द्वित्वं वा भ वति, तस्संनियोगे क्यस्य च लुक् । गम् । गम्मइ, गमिज्जइ । हस । हस्सइ, हसिज्जइ । भम् । भoors, भरिगज्जइ । छुप् । छुप्पड़, छुविज्जइ । रुद - नमोः [ ४.२२६] इति कृतवकारादेशो रुदिरत्र पठ्यते । रुव् । रुव्वइ, रुविज्जइ । लभ् । लब्भइ, लहिज्जइ । कथ् । कत्थ, कहिज्जइ । भुज् । भुजइ, भुजिज्जइ । भविष्यति । गम्मिहिर, मिहिर, इत्यादि । ε२१ - हृ-कृ-तु-ज्रामीरः । ८ । ४ । २५० । एषामन्त्यस्य ईर इत्यादेशो वा भवति, तत्संनियोगे च क्यस्य लुक् । हीरह, हरिज्जद्द । कोरड, करिज्जइ । तीरइ, तरिज्जइ । जीरs, जरिज्जइ । २२- अर्जेविदः । ८ । ४ । २५१ | अन्त्यस्येति निवृत्तम् । अर्जेढिप्प इत्यादेशो वा भवति, तत्संनियोगे क्यस्य च लुक् । विप्पe । पक्षे । विढविण्जड, प्रज्जिज्जइ । २३- ज्ञो - णज्जौ । ८ । ४ । २५२ । जानातेः कर्मभावे गव्व, राज्ज इत्यादेशौ वा भवतः, तत्संनियोगे क्यस्य च लुक् । गव्वद्द, शाज्जइ । पक्षे । जारिगज्जह मुणिज्जइ । म्नज्ञोर्स: [२.४२ ] इति खादेशे तु गाइज्जइ । नव्पूर्वकस्य - श्ररणा इज्जइ । ६२४ --- व्याहृगेर्वाहिप्प: । ८ । ४ । २५३ । व्याहरतेः कर्मभावे वाहिप्प इत्यादेशो वा भवति, तत्संनियोगे क्यस्य च लुक् । वाहिष्पद, वाहरिज्जइ । ६२५- आरभेराढप्पः । ८४ । २५४ । श्राङ्पूर्वस्य रमेः कर्मभावे आढव्य इत्यादेशो वा भवति, तत्संनियोगे क्यस्य च लुक् । आढप्पइ | पक्षे । श्राढवीष । ६२६ - स्निह-सची: सिप्पः । । ४ । २५५ । अनयोः कर्मभावे सिप्प इत्यादेशो भ afi, क्यस्य च लुक् । सिप्पक्ष । स्निह्यते, सिच्यते वा । २७ - ग्रप्पः । ८ । ४ । २५६ । ग्रहे: कर्मभावे घेप्प इत्यादेशो वा भवति, क्यस्य च लुक् । षेप, गिव्हिज्जइ ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy