SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * पदस्य बेमि इति रूपं भवति । साधनिका त्वित्थम्-जून् ब्यक्तायां वाचि । ब्रू+भिव् । ३५० सू० रेफलोपे, भाषत्वा ऊकारस्थ एकारे, ६३० सू० मियः स्थाने मि इत्यादेशे बेमि इति सिद्धम् । १०-भ्रमति । भ्रम भ्रमणे । भ्रम् +तिव् । ३५० सू० रेफलोपे, ९१० स० प्रकाराममे.६२८ सू० तिब इचादेशे भमा इति भवति । हसति । हस् हासे । हस् + तिव । प्रस्तुतसूत्रण अकारागमे, पूर्ववदेव हसइ । करोति । डुकृञ् (क) करणे । कृ+तिन् । ७३६ सू० कृधातोः वैकल्पिके कुण इत्यादेशे, प्रकारागमे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये कुणइ इति भवति । एवमेव दृम्बति । चुम्ब चुम्बने । चुम्ब+तिक चुम्बइ, भणति । भण् भणने । भण्+ति भणइ, उपशाम्यति । उपपूर्वक कामधातुः उपशान्ती । उपशम + तिव् । २३१ सू० पकारस्थ वकारे, २६० सू० शकारस्य सकारे उवसमा इति भवति । प्राप्नोति । प्रपूर्वकः प्राप्ल (प्राप्) धातुः प्राप्तौ । प्राप् +तिछ । ३५० सू० रेफलोपे, २३१ सू० द्वितीय-पकारस्य वकारे पावद । सिञ्चति । सिन् सिञ्चने । सिच+तिव-सिञ्चाकति रुषि-रुप प्रावरणे । रुध् +तिव् ! ८८९ सू० धकारस्य न्ध इत्यादेशे, ९१० सू० अकारागमे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयाज्ये रन्धर, मुष्णाति । मुष् मोषणे-अपहरणे : मुष्-तिन् । २६० सू० पकारस्य सकारे मुसइ, हरति । हृञ् हरणे । ह+ति । ९०५ सू० ऋकारस्य पर इत्यादेशे, अकारागमे, स्वरस्य लोपे, हर करोति । कतिन् । ऋकारस्य पर इत्यादेशे, अकारागमे, स्वरस्य लोपे कर इति भवति । शबाबीनां च प्रायः। संस्कृतव्याकरणे यथा भ्वादिगणे शप्प्रत्ययः, अदादिमणे सुप्रत्ययः, एवमेवान्यगणेषु अन्ये प्रत्ययाः क्रियन्ते तथा प्राकृतभाषायां तत्तद्-गरणेषु तेषां शबादीनां प्रयोगः प्रायोन भवतीति भावः। १५-पाति । पा रक्षणे । पा+तिन् । ९११ सू० वैकल्पिकेऽकारागमे, ६२६ सू० तिच इचादो पाबा वा इति भवति । वषाति । हुधा (धा) धातुः धारणेचा+तिन् । पूर्ववदेव-बाबा पाह इति साध्यम् । एवमेव माति । या प्रापणे । या तिन् । २४५ सू० यकारस्य जकारे,जा, जाइ, ध्या यति । ये चिन्तायाम् । ध्य+तिन् । ६७७ सू० ध्यधातोः झा इत्यादेश झापा, झाब, जम्भते । जम्भ भायाम् । जुम्भ +ते । ५२८ सू० जृम्भधातोः जम्मा इत्यादेशे, ६२८ सू० ते इत्यस्य इचादेशे जम्भाअब, सम्भाइ, उच्वाति । उत्पूर्वक: वा-धातुः ऊध्र्वगतौ । उद्वा+तिन् । ३४८ सू० दकारलोपे, ३६० सू० बकारद्वित्वे उज्याआइ, जल्याइ इति भवति । ग्लायति । म्ल म्लाने। संस्कृतनियमेन म्ला+तिद इति जाते ३७७ सू० लकारात पूर्वे इकारागमे मिलाइ, मिला इति भवति । विक्रोणाति । विपूर्वक धातुः द्रव्यविनिमये । विक+ति । ७२३ सू० विधातोः क्के इत्यादेशे, प्रस्तुससूत्रेण वैकल्पिके - कारागमे विक्कअप, षिकेह इति भवति । भूस्वा । भू+क्त्वा । ७३१ सू० भूधातोः हो इत्यादेश ४१७ सू० क्त्वः तूण इत्यादेशे, १७७ सू० लकारलाप, पूर्ववदेव अकारागमे होऊरण, होऊण इति भवति ।मत इति किम् ? प्रकारान्त-वजित-स्वरान्तादेव धातोरकारागमो जायते, नान्यत्र । यथा चिमिसति । चिकिल्स् व्याधिप्रतिकारे। चिकित्स्+तिम् । १७७ सू० ककारलोपे, २९२ सू० त्सस्य प्रकारे, २६ मू छकारद्वित्त्वे, ३६१ सू० पूर्वछकारस्य चकारे, ९१० सू० प्रकारागमे, १० सू० स्वरलोपे; अज्झीने परेण संयोज्ये, प्रकारान्तत्वात् प्रस्तुतसूत्रस्याप्रवृत्ती, पूर्ववदेव घिच्छा इति भवति । जुगुप्सति । जुनप्स् मिस्वायाम् । जुगुप्स्+तिन् । ६७५ सू० जुगुप्स्धातोः दुगुच्छ इत्यादेशे, पूर्ववदेव बुगुच्छन इति भवति । प्रमापि प्रकारान्तस्वात् प्रस्तुतसूत्रस्य प्रवृत्त्यभावः । १२-जिनोति । चिञ् चयने । चि+ति । ११२ सू० णकारागमे, ६२८ सू० लिव इचादेशे
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy