________________
non-
men--patn
a
:
* प्राकृत-व्याकरणम् ★
चतुर्थपादः येषां धातूनामृकारस्य अरि इत्यादेशो दृश्यते ते सर्वे धातवः वृषादयोऽवगन्तव्याः ।
९०७ - रुष्यति । रुप रोषे । रुष् + तिव । ९०७ सू० स्वरस्य (उकारस्य) दीर्थे, २६० सू०५कारस्य सकारे,९१० स० धातोरस्तेऽकारागमे,६२८ स० तिथ इचादेशे रूसइ इति भवति । तुष्यति । तुष् तोषे । तुष+तिव् । पूर्ववदेव तुसाद इति साध्यम् । एवमेव---शुष्यति । शुष शोषणे। शुष्+ति - ससह । वुष्यति । दुष् दोषे । दुष्+तिव्-दूसइ । पुष्यति । पुष् पोष। पुष् +तिव्=पूसह । शेषति । शिष् अवशेष, हिंसायां बा । शिष् +तिवयसीसइ इति साध्यम् ।
जित्वा । जिधातुः जये। जि+स्वा । ९९८ सू० इकारस्य एकारे, ४१७ सू० क्त्वः स्थाने तूण इत्यादेशे, १७७ सू० तकारलोपे जेऊरण इति भवति । नीत्वा । मीत्र प्रापणे । नी+क्त्वा । प्रस्तुतसूत्रेण ईकारस्य एकारे, पूर्ववदेव नेकग इति साध्यम् । एवमेव नयति । नी+
सिने+तिव । ६२६सू. तिव इचादेशे नेइ, एवमेव मयन्ति । नी+अनि-ने- प्रन्ति । ६३१ सू० अन्तेः ति इत्या. देशे नेन्ति इति भवति । उड्डीयते । उत्पूर्वकः डीधातुः बिहायसा गतौ । उतडी+ ते । ३४८ सू० तकारलोपे, ३६० सू० डकारद्विस्वे, ईकारस्य एकारे, ६२८ सू० ते इत्यस्य इचादेशे उदुइ एवमेव उहीयन्ते । उड्डी+अन्ते,ईकारस्य एकारे,६३१ सू० अन्ते इत्यस्य न्ति इत्यादेशे उहन्ति इति भवति । मुक्त्वा । मुच् मोचने । मुच्+क्त्वा । प्रस्तुतसूत्रेण उकारस्य प्रोकारे,८८३ सू० चकारस्य तकारे, ४१७ सू० क्त्वः तुण इत्यादेशे मोसम इति भवति । श्रुत्वा । श्रुधातुः धवणे । श्रुत्वा । ३५० सू० रेफलोपे, २६० सू० शकारस्य सकारे, उकारस्य प्रोकारे, रवः स्थाने तूण इत्यादेशे, तुकारलोपे सोऊण इति भवति । स्वचिन्न भवति । बहुलाधिकारात् कस्मिश्चित् स्थले प्रस्तुतसूत्रस्य प्रवृत्तिनं जायते । यथा-नीतः। नी+त-त । बाहुल्येन प्रस्तुतसूत्रस्थाप्रवृती सिप्रत्यये, १७७ सू० तकारलोपे, ४९१ सू० सेडोंः, डिति परेऽन्त्यस्वरादेलोप नीओ इति भवति । उट्टीनः । उड्डीन+सि । २२८ सू० नकारस्य णकारे, पूर्ववदेव बडीयो इति भवति । अत्रापि बाहुल्येन प्रस्तुतसूत्रस्य प्रवृत्तिनं जाता।
E -भवति । भू सत्तायाम् । भू+तिव् । ७३१ सू० भूधातो. हब इत्यादेशे, ६२८ सू० तिव इचादेशे हवा ९०९ स० बाहुल्येन भकारस्य इकारे हिवाइ इति भवति । चिनोति । चित्र चयणे। चि+ तिव । ९०९ सू० इकारस्य वैकल्पिके उकारे, ९१२ सू० णकारस्थागमें, पूर्ववदेव अण, विणा इति भवति । बाहषानम् । यत्पूर्वकः डुधाञ् (घा) धातुः श्रद्धाने । श्रधा + प्रानश् । संस्कृतनियमेन श्रद धान+सि इति जाते, ३५० सू० रेफलोपे, २६० सू शकारस्य सकारे, १८७ सू० धकारस्थ हकारे, २२८ सू० नकारस्य णकारे, ५१४ सू० सेमकारे, २३ सू० मकारानुस्वारे सद्दहारणं ९०९ सू० बाहुल्येन माकारस्य प्रकारे सद्दहरणं इति भवति । पावति । धाव् शीघ्रगती। पा+तिन् । ९१० सू० प्रकारागमे धाव प्रस्तुतसूत्रेण आकारस्थ उकारे धुबा इति भवति । रोविति। हद अश्रुविमोचने। रुद+ति । ८९७ सू० दकारस्य वकारे, ९१० सू० प्रकारागमे पूर्व वदेव सवइ प्रस्तुतसूत्रेण उकारस्य प्रकारे रोगह इति भवति । चिम्निस्यम् । बहुलाधिकारात् क्वचित् प्रस्तुतसूत्रस्य प्रवृत्तिभित्या जायते । यथा-- पाति । डुदा-दा दाने । दा+तिन् । प्रस्तुतसूत्रेण प्राकारस्य नित्ये एकारे, पूर्ववदेव तिब इचादेशे देह इति भवति । लाति । ला प्रादाने । ला+तिव् । प्रस्तुतसूत्रण आकारस्य नित्य एकारे, पूर्ववदेव लेख इति भवति । एवमेव विजहाति । विपूर्वकः हाधातुः विशिष्टत्यागे। विहा+तिन् । प्राकारस्य निरये एकारे बिहे इति भवति । नवयति । नश्+ति ! २६० सू० शकारस्य सकारे, ९१० सू० प्रकारागमे, प्रादिमस्य प्रकारस्य नित्ये प्राकारे नासा इति भवति । आर्षे अमि । पार्षप्राकृते ब्रवीमि इत्यस्य क्रिया