SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ चतुर्थयादः ★ संस्कृत-हिन्दो-टीकाद्वयोपेतम् ★ सू० उकारस्य प्रकारे, पूर्व वदेव टकारद्वित्वे पलोट्टई प्रयोगदर्शनात् ८४ सूत्रस्य प्रवृत्तिनं जाता, तुदपति । तुद् त्रोटने । तुद्+तिव् - सुट्टा । नाति । नट् + नतंने । नट् +ति भट्टई । सीव्यति । सिव तन्तुसन्ताने । सिन्+तिव-सिव इति भवति । अत्र प्रस्तुतसूत्रेण टकारस्य वकारस्य च द्वित्त्वं जातम् । ९०२-स्फुटति । स्फुट विकासे । स्फूट+तिव। ३४म स० सकारलोपे, ९०२ सू० टकारस्य विकल्पेन द्वित्त्वे, ९१० सु० सकारागमे, ६२८ स० तिव इचादेशे फुइ द्वित्त्वाभावे-१९५ सू० टकारस्य डकारे, प्रकारागमे, पूर्ववदेव फुडइ इति भवति । चलति । चल चलने। चल+लिन् । प्रस्तुतसूत्रेण लकारस्य वैकल्पिके द्विरवे सल्लइ द्वित्त्वाभाये चलइ इति भवति । ९०३- प्रावेरिति । प्र, परा, अप, सम् इत्यादयः उपसर्गाः। प्रादिर्यस्य सः प्रादिः, तस्येति भायः । प्रमीलति । प्रपूर्वक: मीलधातुः प्रकृष्टनिमेष अतिसंकोचे । प्रमोल +तिन् । ३५० सू० रेफलो, ९०३ सू० लकारस्य वैकल्पिके द्वित्वे, ८४ सू० संयोगे परे ह्रस्वे, ९१० सू० धातोरन्तेऽकारागमें, ६२६ सू० तिव इचादेशे पमिल्लइ विस्थाभावे पमीलइ इति भवति मिमीलति । निपूर्वक; मील्धातुः निमेषणेनेत्रसंकोचे । निमीत् +तिन् । पूर्ववदेव लकारस्य द्वित्वे-निमिस्लाइ द्वित्वाभावे लिमीलइ इति भवति । समीलति । सम्पूर्वकः मीलधातुः सम्मेलने-संयोगे। संघोल +लिन् । पूर्व वदेव संमिल्लइ, संमोलाइ इति भवति । उम्मीलति । उत्पूर्वकः मीलधातु: उन्मीलने । उद्मोल+तिन् । ३४८ सू० दकारलोपे, ३६० सू० मकारस्य द्वित्त्वे, प्रस्तुतसूत्रेण लकारस्थ वैकल्पिके द्विस्वे, पूर्ववदेव चम्मिल्लइ, उम्मीलाइ इति भवति । प्रावेरिति किम् ? प्रस्तुतसूत्रेण प्रादेः परस्यैव मील्धातोः लकारस्य द्वित्त्वं जायते, नान्यथा। यथा--मालति । मील निमेष । मील् + तिन् । प्रादीनामुपसर्गाणामभावादत्र प्रस्तुतसूत्रस्याप्रवृत्ती, ९१० सूः धातोरन्तेऽकारागमे, पूर्ववदेव मीलाइ इति भवति । ९०४-ह.नुछ। हनुङ्-धातोरदाहरणे प्रदीयते । यथा-निहनुस । निपूर्वक हनुधातुः उक्तास्वीकारे। निह नु+ते। ३४६ सू० ह.नस्य ह इत्यादेशे, ९०४ सू० उकारस्य स्थाने अव इत्यादेको, ६२८ सू० तिवः स्थाने इचादेशे नियहवह इति भवति । निजुहोति । निपूर्वक हुधातुः नितरां दानादा. नयोः । निहु+तिव =निहवाइ इनि निण्हवा-वत्-साव्यम् । स्थबसे । च्युङ (च्यु) गतौ । न्यु+ते । ३४९ सू० यकार-लोपे, पूर्ववदेव अवह इति भवति । एवमेव रोति । रु शब्दे । रु+तिव-रवइ । कौति । कुधातुः शब्दे । कु + तिब् = कवइ । सुवति । ष प्रेरणे । पू+तिन् । २६० सू० षकारस्य सकारे सब प्रसुति । प्रपूर्वकः धातुः प्रसबने । प्रतिव् । इत्यत्र ३५० सू० रेफलोपे, षकारस्य सकारे पूर्ववदेव रसुवाइ इति भवति। ९०५--करोति । डुकृञ् (कृ) करणे। कृ+तिन् । ९०५ सू० ऋकारस्थ पर इत्यादेशे, ६२८ सू. तिव इचादेशे करइ इति भवति । घरति । धू-धृ धारणे! धृ+ तिन् । पूर्ववदेव घरइ इति साध्यम् । एवमेव घ्रियत। मुह-मप्राणत्यागे। म+ते मरइयत्र ६२८ सू० ते इत्यस्य इचादेशो जातः । वृणोति । वृञ् वरणे। व+तिव-वरइसरति । स सरणे।स+तिवसरह। हरति । हुत्र हरणे । ह+तिव हरा । तरति । तु तरणे। त+ तितरम । जीर्यत । ज+तिम् - अरह इति पूर्ववदेव साध्यम् । १०६-वर्षति । वृष वर्षणे । वृष्+तिम् । इत्यत्र ९०६ सू० ऋकारस्य अरि इत्यादेशे, २६० सू० षकारस्य सकारे, ९१० सू० प्रकारांगमे, ६२८ सू० तिब इचादेशे परिसह इति भवति । कर्षति । कृष् कृर्षणे । कृष्-+-तिन् । पूर्ववदेव करिस इति भवति । एवमेव मृगति । पृष् मर्षणे । मृष् +लिस मरिसइ । हृष्यति । हृष हर्षणे । हृष+तिव्ह रिसइ इति पूर्ववदेव माध्यम् । पेषामरिरादेशो दृश्यते ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy