SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६२ NAMAARAAMAAAAAAAAAAAAAAAAAAAAAAAAARAARWARAN * प्राकृत-व्याकरणम् * अतुर्षपादः स्तुसि-मोद-मद-स्वप्न-गलिषु । मद्+ते। पूर्वबदेव मच्चाई इत्यत्र ६२८ सू० ते इत्यस्य इचादेशो जातः। E -रोधिति । रुद् रोदने । रुद+तिन् । ८९७ सू० दकारस्य वकारे, ६२८ सू० लिव इचादेशे रुबद्द ९०९ सू. उकारस्थ मोकारे रोवह इति भवति । नमलि । नम् नमने । नम्+लिन् । प्रस्तुतसूत्रेण मकारस्थ वकारे नवाइ २२९ सू० नकारस्य कारे णवह इति साध्यम् ।। -उचिजति । उत्पूर्वक: विधातः उद्वेगे । उदिज्+सिव । ३४८ दकारलोपे, ३६० सू० बकारद्वित्त्वे, प्रस्तुतसूत्रेण जकारस्य व इत्यादेशे, ६२८ सू० लिव इचादेशे उब्विवह इति सिद्धम् । सहगः । उद्विज्+धन (अ) उम्वित् +अ । ९०९ सू० इकारस्य एकारे, सिप्रत्यये, ४९१ सू० सेझै:, डिति परेऽन्यस्वरादेलोपे उधेवो इति भवति । ९--खादति । खाद् खादने । वाद्+तिन् । ८९९ सू० दकारलोपे, ६२८ सू० तिव इचादेशे खाइ ९११ सु० अकारागमे लामा इति भवति । खाविष्यति । खाद्+स्यति खा+स्थति 1 ६५५ सू०प्रत्ययस्यादौ हि-प्रयोग,६२८ सू० स्यतेः स्थाने इचादेश खाहि इलि भवति । खावतु । खाद्+तुम्स्वा+तु । ६६२ सू० तुवः दु इत्यादेशे, १७७ सू० दकारलोपे खाउ इति भवति । धावति । धाव+धावने। धा+तिक प्रस्तुतसूत्रेण वकारस्य लोपे घाइ इति पूर्ववदेव साध्यम् । धाविष्यति । धाव+स्थति। पूर्ववंदेव-धाहिइ इति भवति धावतु । धान्+तुन् । पूर्व वदेव बाउ इति भवति । बहुलाधिकारात् । ९९९ सूत्रे बहुलम् ।।१२। इत्यस्य सूत्रस्थानुवृत्तिरायाति तेन वर्तमाना (लट्), भविष्यद् (लट्, लुद्) विधिः (लोद, विधिलिङ्) एतेषामेकवचने एक प्रस्तुतसूत्रस्य प्रवृत्तिर्जायते न तु बहु बचनेऽपि । यथाखावन्ति । खाद्+अन्ति । ९१० सू० प्रकारागमे, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे लापम्ति इति भवति । एवमेव धावन्ति । धाब्+अन्तिधाधन्ति इति साध्यम् । अत्र बाहुल्यात् प्रस्तुतसूत्रस्य प्रवृत्तिर्न जाता । अवधिन भवति । बहुलाधिकारात् कस्मिंश्चित स्थले एकवचनेऽपि प्रस्तुतसूरस्थ प्रत्तिन भबति। यथा-बावति । धाव+ति । बाहुल्येल प्रस्तुलसूत्रस्याप्रवृत्ती ११० सू० प्रकारागमे, पूर्व वदेव धाबइ इति भवति । पुरतः । अव्ययपदमिदम् । १७७ ९० तकारलोपे, ३७ सू० विसर्गस्थ डो (श्री) इस्यादेशे, डिति परेऽन्त्यस्वरादेलोपे पुरओ इति भवति । ९००--निसृजति । निपूर्वकः मृजधातुः निसर्गे। निसृज--- तिन् । १२८ ऋकारस्य इकारे, ९०० सू० जकारस्य रेफादेश, ६२८ सू० सिव इचादेशे निसिरई इति भवति । पुत्सृजप्ति । वि-उत्-पूर्वक: सृधातुः त्युत्सर्गे । व्युत्सृज् +तिम् । ३४६ सू० यकारलोपे, १०९ सू० उकारस्य अोकारे, ११ सू० तकारलोपे, कारस्य इकारे, जवारस्य रेफादेशे, पूर्व वदेव चोसिरह इति भवति । व्युत्सृजामि । व्युत्सृज् +मिव दोसिर+मिव । ६४३ साकारस्थ ग्राकारे.६३० स०मिनः स्थाने मि इत्यादेशे वोसिरामि धति भवति । १०१- शक्नोति । शधातुः सामध्यें । श+तिन् । २६० सू० शकारक्ष्य सकारे, ९०१ सू० ककाराद्विस्वे, ९१० सू० मकारागमे, ६२८ मूल तिव इचादेशे सबक इति सिद्धम् । जेमति । जिम् भोजने । जिम् - तिव । प्रस्तुतसूत्रेणा कारस्य द्विस्वे, जिम्मई । लगति । लग लगने । लग+तिवसभाइ । मगति । मग गतौ । मग+ति - मगइ । कुप्यति । कुप् कोपे । कुप् - तिव-कुप्पड़ । नश्यति । मश नाशे। न+तिन् । २६० सू० शकारस्य सकारे नस्सइ इति भवति । पर्यटति । परिपूर्वक प्रदधातुः पर्यटने । परिघट्+लिव् । ६ सू० यण-सन्धिनिषेधे, प्रस्तुतसूत्रेण टकारस्य द्वित्त्वे, पूर्ववदेव परिपट्टा इति भवति । प्रलुटति । प्रपूर्वकः लुट्-धातुः संश्लेषणे । प्रतुद+तिन् । ३५० सू० रेफलोपे, ९०९
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy