SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ arendynamimanummarwarrom-man चतुर्थपादः ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् * त्यादेशाः,३६१ स० प्रथमभकारस्य जकारे, ६२८ सू० लिव इचादेशे सन्धइ, हम्भइ, उमद इति भवति । ८६०. सोवति । षद्ल (सदीधातुः विशरण-गत्यवसादनेषु । सद्+तिन् ! ८९० सू० दकारस्य डकारे, ६२८ सू० तिवः स्थाने इचादेशे सह इति भवति । पतति । पत् पतने । पत्+तिछ । प्रस्तुतसुत्रेण तकारस्य डकारे, पूर्ववदेव पडइ इति साध्यम् । यति । कथ कथने । कथ्+ति । ३५० सू० यकारलोपे, ८९१ सू० थकारस्य ढकारे, ६२८ सू० तिव इचादेशे कढाइ इति भवति । वर्धते । वृधु वर्धने । वृध्+ते । १२६ सू० ऋकारस्य प्र. कारे, प्रस्तुतसूत्रेण धकारस्य ढकारे, ३६० सू० ढकार द्वित्त्वे, ३६१ सू० पूर्वकारस्य डकारे, ६२८ सू० ते इत्यस्य इचादेशे बड़ा इति स्वति । प्लवग-कलकलः । प्लवगा:-वानराः, तेषां कलकल:- कोलाहलः । प्लवम कलकल+सि । ३५० सू० लकारलोपे, १७७ सू० गकारस्थ द्वितीय-कारस्य च लोपे,१८० सू० यकारश्रुती, ४९१ सू० सेझैः, विति परेऽन्त्यस्वरादेलोपे पवय-कलयलो इति भवति । परिवर्धते - परिवडाइ, इति वाइ-वत् साध्यम् । लावण्यम् --- लायगणं, प्रक्रिया १७७ सूत्रे ज्ञेया। बहुवचनाद्र ८९१ सूत्रे "कथवर्धाम्" इति बहुवचन ग्रहणं बध् छेदन-परणयोः इति कृतगुणस्य चुरादि-गणीयस्थ, वृधु वर्धने इति भ्वादिगणीयस्य च धातोः अविशेषेण - सामान्यरूपेण ग्रहण सूचयतीति भावः । ____८९२- वेष्कृते । वेष्ट्र वेष्टने । वेष्ट् + से । ३४८ सू० षकारस्य लोपे,८९२ सू० टकारस्य दकारे, ६२८ सू० ते इत्यस्य इचादेशे वेढह इति भवति । वेष्यते । वेष्ट +4+ते= बेढ+क्य + ते । ६४९ सू० क्यस्य इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, अजझीने परेण संयोज्ये, पूर्ववदेव वेविस्जद इति भवति । ८९३--संवेष्टते। सम्पूर्वकः वेष्ट्-धातुः सम्यग्वेष्टने । संवेष्ट्+ते। ३४८ सू० षकारलोपे, ९९३ सू० टकारस्य रूल इत्यादेशे, ६२७ सू० ते इत्यस्य इचादेशे संवेस्सइ इति भवति । ___८९४---उवेष्टते । उत्पूर्वकः वेष्टधातुः उद्वेष्टने । उद्वेष्ट्+ते । ३४८ सू० दकारलोपे, ३६० सू० यकारद्वित्वे, ३४८ सू० षकारलोपे, ८९४ सू० टकारस्थ विकल्पेन ल्ल इत्यादेशे, ६२८ सू० ते इ. त्यस्य इचादेशे उब्वेस्लाइ आदेशाभावे ५९२ सू० टकारस्य ढकारे उन्देठाइ इति भवति ।। ८९५--सर्वाङ्गस्वेवित्र्याः । सर्वाणि अङ्गानि सर्वाङ्गानि, तेषु स्वेदित्री-स्वेदनशीला, तस्याः। सर्वाङ्ग स्वेदित्री+ हुस् । ३५० सू० रेफलोपे,३६० स० वकारद्विस्वे,८४ सू० साकारस्य प्रकारे,(त्रिविदा (विद्) स्नेहमोचने, स्वेदनशीला इत्यर्थ तन्प्रत्यये, विद्+तु इति जाते, २६० सू० शकारस्य सकारे, ३५० सू० वकारलोपे) ८१५ सू० दकारस्य ज्ज इत्यादेशे,४१६ सू० तन्प्रत्ययस्य इर इत्यादेशे, १० सू० स्वरस्य लोपे, ५२१ सू० डी (ई) प्रत्यये [सध्वङ्गसिज्जिर-+-ई], स्वरस्य लोपे, अज्झीने परेण संयोज्ये, इस्प्रत्यये, ५१८ सू. उसः एकारे सम्वङ्गसिज्जिरीए इति भवति । सम्पयते । सम्पूर्वक: पद्धातुः सम्पादने । संपद् + ते । प्रस्तुतसूत्रेण कारस्य ज्जादेशे, ६२८ सू० ते इत्यस्य इचादेशे सम्पअइ इति भवति । एवमेव खिधते । खिद्-धातुः खेदे । खिद् +ते-खिस्जद, इति साध्यम् । बहुवचनम् । प्रस्तुतसूत्रे "स्विदाम्" इति बहुवचनस्य ग्रहणं प्रयोगानुसारार्थम्, यत्र प्रयोगे 'ज्ज' इत्यादेशस्य अावश्यकता भवेत्तवैव प्रस्तुतसूत्रस्य प्रवृत्तिविधेयेति भावः । ८९६-जति । व्रज् गतौ । बज्'---तिम् । ३५० सू० रेफलोपे, ८९६ सू० जकारस्य मच इत्यादेशे, ६२८ सू० तिव इचादेशे बच्चइ इति भवति । नृत्यति । नृत् नर्तने । नृत्+तिन् । १२६ सू० ऋकारस्य प्रकारे,८९६ सू० तकारस्य च्च इत्यादेशे पूर्ववदेव नम्बई इति भवति । मन्दते । मदि(मद्ध तुः 'प्रयोगदर्शनावत्र ३६० सूत्रेण ढकारस्य द्विस्वं नाऽभूद् ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy