________________
प्राकृत व्याकरणम् ★
चतुर्थपादः रोम् । रुद् + तुम् । उकारस्य ओकारे, दकारस्य तकारे, २३ सू० मकारानुस्वारे शेत इति भवति । रोबियम् । रुद्राव्य । सिप्रत्ययं २४९ सू० कारलोपे ३६० सू० वकारद्वित्त्वे, ५१४ सू सेर्मकारे, मकारानुस्वारे रोसव्वं इति भवति । भुक्त्वा भुज् भोजने । भुज् + क्त्वा । उकारस्य बोकारे, प्रस्तुतसूत्रेण जकारस्य तकारे, ४१७ सू० क्ात्रः तुण इत्यादेशे भोलूरा इति भवति । भोक्तुम् । भुज् + तुम्= भोक्तुम्, मकारानुस्वारे भोतु, भोक्तव्यम् । भुज् + तव्य भीतम्वं रोसव्वं वत् साध्यम् । एवमेव मुक्त्वा मुच् + क्त्वा । ९०८ सू० उकारस्य श्रकारे, प्रस्तुतसूत्रेण चकारस्य तकारे, क्त्वः सूण इत्यादेशे मोसूण, मोक्तुम् । मुच् + तुम्मोप्त, मोक्तव्यम् । मुच् + तब्य मोतव्यं इति साध्यम् ।
८४--दृष्टादृश दर्शने । दृश् + क्त्वा । १२६ सू० ऋकारस्य प्रकारे, ४१७ सू० क्त्वः श इत्यादेशे, ८८४ सू० तकारेण सह शकारस्य इत्यादेशे, ३६१ सू० पूर्वठकारस्य टकारे, १० सू० स्वरस्य लोपे, भीने परेण संयोज्ये इति भवति । द्रष्टुम् । दृश् + तुम् । पूर्ववदेवम् इति जाते, २३ सू० मकारानुस्वारे व इति भवति । द्रष्टव्यम् । दृष्+ तथ्य = दद्वव्य। सिप्रत्यये ३४९ सु० यकारलोपे, ३६० सू० त्रकारद्वित्वे ५१४ सू० सेर्मकारे, मकारानुस्वारे व् इति भवति ।
व
F
८८५- अकार्षीत् अकरोत् चकार कुञ् (कृ) करणे कृ + दि, कृ + दिव्, कृ + व् । ८८५ सू० ऋकारस्य आकारे, ६५१ सू० भूतार्थक प्रत्ययानां हीम इत्यादेशे काहीच इति भवति । रूपमिदम् --- अकार्षीत्, अकरोत् चकार इत्येतेषां त्रयाणां रूपाणामेव बोधकं शेयम् । करिष्यति कर्ता कृ + स्यति, कृ+ ताकाहि प्रक्रिया ६५५ सूत्रे ज्ञेया । कृत्वा काऊण प्रक्रिया ६४६ सूत्रे ज्ञेया कर्तुं म् । कृ+तुम् । प्रस्तुतसूत्रेण ऋकारस्य ग्राकारे १७७ सु० तकारलोपे, २३ सु० मकारानुस्वारे काउं इति भवति । कर्तव्यम् । कृ + तव्य का + तब्य+सि । १७७ सू० तकारलोपे, १८० सू० यकारश्रुतौ ३४९ सू० य कारलोपे, ३६० सू० त्रकारद्वित्वे ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे कायव्वं इति सिद्धम् ।
I
८६६ - गच्छति । गम्लृ गतौ । गम् + तिव् । ८८६ सू० मकारस्य च इत्यादेणे, ३६० सू० छकार ३६१ पूर्वकारस्य चकारे, ६२८ सू० तिव इवादेशे गच्छ इति भवति । इच्छति । इषु इछायाम् । इषति । प्रस्तुतसूत्रेण षकारस्य छकारे पूर्ववदेव इच्छइ इति सिद्धम् । यच्छति । यम् उपरमे । २४५ सू० यकारस्य जकारे, मकारस्य छकारे, पूर्ववदेव अच्छइ इति सिद्धम् । आस्ते । श्रास् उपवेशने । सकारस्य छ इत्यादेशे, छका रद्वित्वे, पूर्वकारस्य चकारे, ८४ सू० संयोगे परे हस्बे, पूर्ववदेव अच्छर इति भवति ।
८७- छिनति । विदु छेदने । छि+ति । ८७ सू० दकारस्य न्द इत्यादेशे ६२८ स ति इचादेशे छिन्द इति भवति । भिनशि । भिद भेदने । भिद् + तिव् । पूर्ववदेव भिम्बद्द इति भवति । - युध्यते । युधातुः योधने । शु+तै २४५ सू० यकारस्य जका सू० धकारस्यः भू इत्यादेगे, ३६१ सू० पूर्वकारस्य जकारे, ६२८ सू० ते इत्यस्य इचादेशे जुम्भ इति भवति । ated or ar | बुध बोधे बुध् + ते पूर्ववदेव बुझइ इति भवति । गृध्यति । गृघ् गायें । गृघ् + ति । १२८ सू० ऋकारस्य इकारे पूर्ववदेव हि इति साध्यम् । क्रुध्यति । क्रुष्धातुः कोषे । क्रुष् + तिय् । ३५० सू० रेफलोपे, पूर्ववदेव कुम्भ । सेधति । स गती । सिध् + ति सिझ मुह्यति । सुह मूर्च्छायाम् । मुह + तिव् इति पूर्ववदेव साध्यम् । अत्र हकारस्य इत्यादेश जा तोsन्यत्र तु धकारस्य ।
I
my
--- रुणद्धि | रुधिर (रु) निवारणे । रुध् + तिव् । ८८९ सु० वकारस्य न्, म्भ, झ इ