________________
prapaleyanshumanA
पसुपादः
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् * ल्लसा, पुलमामइ, गुजोल्लइ, ८४ सू० प्रोकारस्य उकारे गुजुल्ला, आरोअइ प्रादेशाभावे ९१० सू० अकारागमे उल्लसइ इति भवति ।
___८७४-भासते । भास्थातुः दीली । भास्+ते । ५७४ सू० भास्थातोः विकल्पेन मिस इत्यादेशे, ६२८ सू० से इत्यस्य इचादेशे भिसइ प्रादेशाभावे ९१० सू० अकारागमे भासह इति भवति ।
८७५ - प्रसति । अस् ग्रासे । अस्+सिन् । ८७५ सू० ग्रसधातोः विकल्पेन विस इत्यादेशे, ६२८ सू० तिच इचादेशे घिसाई प्रादेशाभावे ३५० स० रेफलोपे, ११० सू० अकाराममे गसह इति भवति ।
७६-प्रवगाहते । प्रवपूर्वक: गाह धातुः अवगाहे, अधिकाभ्यासे, जलप्रवेशे वा । अवगाहन ते। १७२ सू० प्रब इत्युपसर्गस्य प्रोकारे, २७६ सू० गाह धातोः विकल्पेन वाह इत्यादेशे, ६२८ सू० ले इत्यस्य इचादेशे ओवाहा मादेशाभावे ११० सू० प्रकारागमे ओगाहइ इति पूर्ववदेव साध्यम् ।
___७७-प्रारोहयति । प्राङ-पूर्वकः रह धातुः आरोहरणे । प्रारुह +तिन् । ८७७ सू० प्रारूहधातोः विकल्पेन चड, बलग्ग इत्यादेशी, ६२८ सू० लिव इचादेशे खडा, बलग्गइ आदेशाभावे ९१० सू० अकारागमे आरहा इति भवति ।
___E७८--मुह्यति । मुह बातुः मूछायाम् । मुह + तिवृ । ८७६ सू० मुह धातोः स्थाने विकल्पेन गुम्म, गुम्मड इत्यादेशी, ६२८ सू० तिव इचादेशे गुम्मइ, गुम्मडइ प्रादेशाभावे ८८८ सू० हकारस्थ झक इत्यादेशे, ३६१ सू० पूर्वझकारस्य जकारे मुझा इति भवति ।
७९-बहति । वह, वाहे । दह+तिन् । ८७२ सू० दह.धातोः विकल्पेन महिऊल, पालुङ्ग इत्यादेशो,६२८ सू० तिव इचादेशे अहिलइ, आलुलाई प्रादेशाभावे २१८ सू० दकारस्य इकारे, ९१० सू० प्रकारागमे बहा इति भवति ।
-हमालि । ग्रह, उपादाने। ग्रहतिय । ८८० सू० ग्रह -धातोः वल इत्यादयः षडादेशाः, १२८ सू० तिव इचादेशे वलइ, गेहद हरइ, पङ्गाइ, निरुवार, अहिपसभइ इति भवति ।
८५१-गृहीत्वा । ग्रह धातुः उपादाने-ग्रहणे । ग्रह +क्त्वा । ५८१ सू० ग्रह धातोः घेत इत्यादेशे, ४१७ सू० क्त्वः स्थाने तूण इत्यादेशे घेतण तुपाश इत्यादेशे तु घेसुआण इति भवति । वविन्न भवति । बाहुल्येन कस्मिंश्चित् स्थले प्रस्तुतसूत्रस्य प्रवृत्ति भवति । यथा-महील्या । ग्रह+क्त्वा । बहुलाधिकारादत्र प्रस्तुतसूत्रस्याप्रवृत्तौ ८८० सू० अह धातोः गेण्ह इत्यादेशे, ४१७ सू० वरवः स्थाने प्रकारे, ६४६ सू० प्रकारस्य इकारे गेनिस इति भवति । ग्रहीतुम् । ग्रह, +तुम् । प्रस्तुतसूत्रेण ग्रह - धातोः घेल इत्यादेशे, २३ सू० मकारानुस्वारे घेतु इति भवति । ग्रहीतव्यम् । ग्रह+तव्य । प्रस्तुतसूत्रेएए मह धातोः घेत इत्यादेशे, सिप्रत्यये, ३४९ सू० यकारलोपे, ३६० सू० वकारद्वित्त्वे, ५१४ सु सेर्मकारे, २३ सू० मकारानुस्वारे घेत इति भवति।
८८२-उक्त्वा । बच् व्यक्तायां वापि । वच् + क्त्वा । ८८२ सू० बच्धातोः स्थाने बोत् इत्यादेशे, ४१७ सू० कल्वः तूण इत्यादेशे धोत्त रग इति भवति । वक्तुम् । वच्+तुम्वोत्+तुम्जोत्तम्, इत्यत्र २३ सू० मकारानुस्वारे बोसू इति भवति । वस्तव्यम् । वच्+तव्य । प्रस्तुतसूत्रेण वधातोः वोत् इत्यादेशे, सिप्रत्यये, ३४९ सू० यकारलोपे, ३६० सू० बकारद्विस्वे, ५१४ सु० सेर्मकारे, २३ सू० मकारानुस्वारे बोत्सव इति भवति ।
८८३-हदित्वा । रुद् रोदने । रुद् + क्त्वा । ९०८ सू० उकारस्य मोकारे,८८३ सू० दकारस्य तकारे,४१७ सू० मत्वः स्थाने तुण इत्यादेशे रोसूण इति भवति । प्रयोगदर्शनादत्र ८४० ह्रस्वो न जातः ।