________________
Aanemamimarawinnrmmar
*प्राकृत-व्याकरणम् *
चतुर्थपादः ६३.--काक्षते । कां कांक्षायाम् । काश् +ते। ८६३ सू० कांक्षधातोः विकल्पेन माह इत्यादय अष्टादेशाः, ६२८ सू० ते इत्यस्य इचादेशे आहइ, अहिलखाइ, अहिलसाड, बसचाइ, बम्फर, महंड, सिहा, वितुम्पइ प्रादेशाभावे, २७४ सू० शस्य खकारे, ३६३ सू० खकारस्य द्विरवनिषेधे, ३० सू० अनुस्वारस्य वर्गान्त्ये, ८४ सू० प्राकारस्य प्रकारे कलाई इति भवति ।
१६४-प्रतीक्षते । प्रति-पूर्वकः ईअधातुः प्रतीक्षायाम् । प्रतीक्ष+ते। ५६४ सू० प्रतीक्षधातोः विकल्पेन सामय इत्याद्यादेशस्त्रियः, ६२८ सू० ते इत्यस्य इचादेशे सामयड, विहीर, विरमालइ मा. देशाभावे ३५० सू० रेफलोपे, ८४ सू० ईकारस्थ इकारे, २०६ सू० तकारस्य डकारे, २७४ सूक्षस्थ खकारे पडिया उपर्युक्तक व इ यत् साध्यं रूपमिदम ।
९६५-ससते । तत् तक्षणे । तक्ष् +ते । ८६५ सू० लक्षधातोः स्थाने तच्छ, बछ, रम्प, रम्फ इत्यादेशाः, ६२८ सू० ते इत्यस्य स्थाने इचादेशे तच्छद, चचचद, रम्पह, रम्फई प्रादेशाभावे तक्या - पर्युक्तपडिक्ख इ-वत्साध्यम् ।
५६६-विकसति । विपूर्वक: कस्धातुः विकासे विकस्+तिथ् । ८६६ सू० विकसे विकल्पेन कोमास, बोसट्ट इत्यादेशो,६२८ सू० तिवइचादेशे कोमासर,बोसह प्रादेशाभावे १७७ सू० ककारस्थ लोपे, ९१० सू० प्रकारागमे विअसद इति भवति ।
८६७-हसति । हस हाँसे । हस्+तिन् । ८६७ सू० हसधातोः विकल्पेन गुरुज इत्यादेशे, ६२८ सू तिवं इचादेशे गुरुज आदेशाभावे ९१० सू० अकारागमे हल प्रति भवति ।
५६८-ससे । सस् अवस्त्र से । सस् +ते।८६८ सू० स्रस्धातोः विकल्पेन ल्हस, डिम्भ इस्थादेशी,६२८ सू० ते इत्यस्य इचादेशे लहसजिम्भइ आदेशाभावे ३५० सू० रेफस्य लोपे,९१० सू० प्रकारागमे संसद इति भवति । परि सते । परिपूर्वकः संसधातुः परिसने । परिस्र स् +ते । पूर्वधदेव परिम्हसाई इति साध्यम् । सलिलवसनम् । सलिल युक्तं बसन-वस्त्रम् । सलिलवसन+सि । २२८ सू० नकारस्य णकारे, ५१४ सू० समकारे, २३ सू० मकारानुस्वारे सलिल-बसरणं इति भवति ।
१६६---स्पति । अस् त्रासे । अस्+तिन् । ८६९ सू० अस्धातोः विकल्पेन डर इत्यादयस्त्रय आदेशाः, ६२८ सू० तिव इचादेशे परइ, बोजा, बज्जा आदेशाभावे ३५० सू० रेफस्य लोपे, ९१० सू० नकारागमें सह इति भवति ।
६७०--स्यस्पति । निपूर्वक: अस्धातुः भ्यासे। न्यस् + तिन् । ८५० सू० न्यस्धातोः स्थाने णिम, णुम इत्यादेशौ, ६२८ सू. तिब इचादेशे णिमा, गुमइ इति भवति ।
७१-पर्यस्यति | परिपूर्वकः अस्वातुः परितः क्षेपे । पर्यस्+तिन् । ८७१ सू० पर्यस्धातोः पलोट्ट, पल्लट्ट, पल्हस्थ इत्यादेशाः, ६२८ सू० तिव इचादेशे पलोट्टइ, पल्लहइ, पल्हस्थइ इति भवति । पालोट्टा इत्यत्र प्रयोगार्शनात् ८४ सू० ह्रस्वो न जातः ।
___८७२-नि:श्वसिति । निरपूर्वक : श्वसधातुः निःश्यासे-श्वासमोचने । निर्-वस्+तिन् । ०७२ सू० निवसधातोः विकल्पेन माह इत्यादेशे, ६२८ सू० तिव इचादेशे मजद प्रादेशाभावे ११ सू रेफलोपे, ९३ सू० इकारस्य ईकारे, ३५० सू० वकारलीपे, २६० सू शकारस्य सकार, ९१० सू० घातोरन्तेऽकारागमे नीससइ इति भवति ।
२७३-उल्लसति । उत्पूर्वकः लस्धातुः उल्लासे-हर्षे । उल्लस् -+-तिन् । ८७३ सू० उल्लसधातोः स्थाने विकल्पेन ऊसल इत्यादयः षडादेशाः, ६२८ सूत तिव इचादेशे, उसलाइ, असुम्मा, रिंग