________________
५७
चतुर्थ पादः
★ संस्कृत-हिन्दी-टीका-द्वयोपेतम् * सति सम्पद्यते, प्रस्तुतसूत्रेणात्र न किमपि कार्य कृतम् । सानिका स्विस्थम्-निध्यायति । निपूर्वकः ध्य-धातुः विशिष्टचिन्तने । निध्य +तिव । संस्कृतनियमेन निध्या + तिब् इति जाते, ६७७ सू० ध्याधातो: स्थाने झा इत्यादेशे, ३६० सू० झकारद्वित्वे, ३६१ सू० पूर्व झकारस्य जकारे, ९११ सू० प्रकारागमे, तिव इचादेशे निम्झाइ इति भवति ।
_____E५३-स्पृशति । स्पृश्यातुः स्परों । स्पृश् +लिन् । ८५३ सू० स्पृशेः स्थाने फास, फंस, फरिस, छिव, छिह, पालुङख, प्रालिह इत्यादेशाः, ६२८ सू० तिव इचादेशे, फासइ, फंसह, फरिसइ, छियाछिहा, आलुखद, प्रालिहाइ इति सिद्धम् ।
८५४-प्रविशति । प्रपूर्वकः विश्-धातुः प्रवेशे । प्रविश्+तिन् । ८५४ सू० प्रविश्थातोः वि. कल्पेन रिम इत्यादेशे, ६२८ सू० तित्र इचादेशे रिअइ प्रादेशाभावे ३५० सू० रेफलोपे, २६० सू० शकारस्य सकारे, ९१० सू० प्रकारागमे पविसा इति भवति ।
५५५-प्रमशति । प्रपूर्वकः मधातुः स्पर्शने । प्रमृश् + तिन् । ८५५ सू० मृश्धातो: स्थाने म्हस इत्यादेशे, ६२८ सू० तिब इचादेशे पास इति भवति । प्रमुष्णाति । प्रपूर्वक: मुषधातुः चौटये । प्रमुष् + तिव् । प्रस्तुतसूत्रेण मुष्धातोः म्हुस इत्यादेशे, पूर्ववदेव पम्हुसइ इति भवति ।
८५६-पिनष्टि । पिष पेषणे । पिष-+-तिव । ८५६ स० पिषधातोः विकल्पेन णिवह इत्यादयः पञ्चादेशाः, ६२८ सू० तिव इचादेशे रिणवहइ, णिरिणासइ, णिरिणमा रोअबाह, बहुइ मादेशाभावे ९०९ सू० इकारस्य ईकारे, २६० सू० षकारस्य सकारे, ९१० सू० अकारागमे पीसद इति भवति।
८५७-भयते । भए भत्सने । भष् +ते । ८५७ सू० भषधालोः विकल्पेन भुक्क इत्यादेशे, ६२८ सू० ते इत्यस्य इचादेशे भुक्का आदेशाभावे २६० सू० षकारस्य सकारे,९१० सू० घातोरन्तेऽकारागमे भसइ इति भवति ।
. .. .५५८-कर्षति । कृष् कर्षणे। कृष् +तिव । ८५८ सू० कृषधातोः विकल्पेन कट इत्यादयः षडादेशाः, ६२८ सू० तिव इचादेशे कडाइ, कट्ठ इति पाठे तु कटुइ, साअड्डइ, नाअट्ठ इति पाठे तु साअढाइ अचाइ, अणच्छा, अपनाइ, आइअब आदेशाभाबे ९७६ स० ऋकारस्थ अरि इत्यादेशे, २६० सू० पकारस्य सकारे, ९१० सू० धातोरन्तेऽकारागमे करिसइ इति भवति ।
८५६ ---असि कोशात कर्षति इत्यर्थे ८५९ सू० कृष्धातो: स्थाने अक्खोड इत्यादेशे, ६२८ सू० तिव इचादेशे अवखोडइ ६४७ सू० अकारस्य एकारे अक्खोडेइ इति सिद्धम्।
९६० - गवेषयति । गवेष गवेषणायाम् । गवेष् +-तिन् । ५६० सू. गवेषधातोः विकल्पेन ?पडल्ल इत्यादयः चत्वार मादेशाः, ६२८ सू० तिव इचादेशे ढुण्डल्लइ, खण्डोलाइ, गमेसह, पतइ प्रादेशाभावे २६० सू० षकारस्य सकारे, ९१० सू० प्रकारागमे गवेसइ इति भवति ।
८६१---क्लिष्यति । रिलष श्लेषे । श्लिष् । तिव। ८६१ सू० रिलषधातोः विकल्पेन सामग इत्यादयस्त्रय प्रादेशाः, ६२८ सू० तिव इचादेशे सामग्यह, अवयासह, परिप्रस्तइ, परिप्रत्त इति पाठे तु परिअत्तह, प्रादेशाभावे ३७७ सू० लकारात् पूर्व इकारस्य विकरणे, २६० सू० शकारस्य षकारस्य च सकारे, ९०५ सू० द्वितीयस्य इकारस्य एकारे, ९१० स० प्रकारागमे सिलेस इति भवति ।।
८६२-नक्षते । क्ष् भ्रक्षणे । म्र+ते। ८६२ सू० म्रधातोः विकल्पेन चोप्पड इत्यादेशे, ६२८ सू० ते इत्यस्य इचादेशे चोप्पा मादेशाभावे ३५० सू० रेफस्य लोपे, २७४ सू० क्षस्य खकारे, ३६० सू० खकारस्य द्वित्त्वे, ३६१ सू० पूर्वखकारस्य ककारे मक्खाइ इति भवति ।