________________
५६
चतुर्थपाद:
मरिरादेशो दृश्यते से वृषादयः ।
९०७- रुषादीनां दीर्घः । ८ । ४ । २३६ । रुष इत्येवंप्रकाराणां धातूनां स्वरस्य दीर्घो भवति । रूस | तूसइ । सूसइ । दूसइ । पूसइ । सीसइ इत्यादि ।
o
६०८ - वर्णस्य गुणः । ८ । ४ । २३७ । धातोरिवस्यवर्णस्य च क्ङित्यपि गुणो भवति । जेऊरण । नेऊण । नेइ । नेन्ति । उड्डेइ | उड्डेन्ति । मोत्तूरण । सोऊ । कचिन्न भवति । नो। उड्डीणो ।
1
★ प्राकृत व्याकरणम् ★
६०६--स्वराणां स्वशः । ८ । ४ । २३८ । धातृषु स्वराणां स्थाने स्वरा बहुलं भवन्ति । हवड, हिवइ । चिरणइ चुराई। सद्दणं, सहाणं । धावद, घुवइ । रुवइ, रोवइ । कचिन्नित्यम् । देइ । लेइ । विहेइ । नासः । श्रार्षे बेमि ।
६१०यञ्जनावदन्ते । ८४ । २३६ । व्यञ्जनान्ताद्वातीरस्ते प्रकारों भवति । भ्रमइ । सइ | कुरंगइ । चुम्बई | भरणइ । उबसमइ । पावइ । सिञ्चइ । रुन्धइ । मुसइ । हरह | करइ | शबादीनां व प्रायः प्रयोगो नास्ति ।
६११ - स्वरादनतो वा । ८ । ४ । २४० । अकारान्तवर्जितात् स्वरान्ताद्धातोरन्ते प्रकारागमो वा भवति । पाइ, पाइ । वाइ, घाग्रइ । जाइ, जाग्रइ । भाइ, भाइ । जम्माई, जभाइ । उव्वाइ, उव्वाग्रइ मिलाइ मिलाइ । विक्केइ, विक्केश्रइ । होऊरण, होश्रऊण ।
इति किम् ? चिच्छ । दुगुच्छइ ।
t
९१२-चि-जि-धु-हु-स्तु-लू-पू-धूगां णो ह्रस्वश्च । ८ । ४ । २४१ । च्यादीनां धातूनामन्ते एकारागमो भवति एषां स्वरस्य च ह्रस्वो भवति । चि चिगइ। जि, जिइ । श्रृ, सुइहु हुई | स्तु, थुराइ । लू. लुगाई | पु. पुणइ । छग्, घुगाइ । बहुलाधिकारात् कचिद् विकल्पः । उच्चिइ, उच्चेद्द । जेऊरण, जिऊिस । जयइ, जिइ । सोऊण, सुणिऊरण । * अथ घास्वादेशविधिः (ग)★
1
पूर्व-प्रकरण तुल्यमेवात्रापि धातूनामादेशविधिः निरूप्यते -
८५१ -- संदिशति । सम्पूर्वकः दिशधातुः सन्दे । सन्दिश् + लिव् । ८५१ सू० सन्दिश्धातोः विकल्पेन अप्पा इत्यादेशे, ६२० सू० तिव इचादेशे बप्पा आदेशाभावे, २६० सू० शकारस्य सकारे, ९१० सू० धातोरन्लेकारागमे संदिस इति भवति ।
८५२ - पश्यति । दृश्रि दृश् दर्शने । दृश् + ति । ८५२ सू० दृश्वातो: स्थाने निश्रच्छ हत्या - दयः पञ्चदशादेशाः ६२० सू० तिव इचादेशे निष्य, पेचद्र, अवयव, अवयव, वज्ज, सaaat, deus, ओअक्खड, अवक्खड, अव अक्खड़, पुलोबइ, पुलअइ, निजद्द, अबआस पासइ इति भवति । पुलो, पुलअ इत्यत्र ६४७ सू० प्रकारस्य स्थाने एकारे पुलोएड, पुलएइ एते निकाह इति । निझाइ प्रयोगोऽय नि-उपसर्गपूर्वकस्य ध्ये धातोः ९११ सूत्रेण
रूपे भवतः । कारागमे कृते