SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ संवेल्लइ। ८९४-बोदः । ८ । ४ । २२३ । उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति । उब्वेल्लइ, उव्वेदइ। ८६५---स्विदां ज्जः । । ४ । २२४ । स्विदि-प्रकाराणामन्त्यस्य द्विरुक्तो जो भवति। सबङ्ग-सिज्जिरीए । संपज्जई। खिज्जइ । बहुवचनं प्रयोगानुसरणार्थम् । E९६-प्रज-नृत-मदां चः । ८ । ४ । २२५ । एषामन्त्यस्य द्विरुक्तश्चो भवति । वच्चइ । मच्चाइ। मच्चाइ। .. ८६७-रुद-नमोर्वः ।। ४ । २२६ । अनयोरन्त्यस्य वो भवति । रुवइ,रोवइ । नवइ । ८६८-उद्वजिः । ८।४ । २२७ । उद्विजतेरन्त्यस्य यो भवति । विवइ । उज्वेवो। ८६९---खाद-धावोलक । ८।४। २२८ । प्रनयोरन्त्यस्य लुम् भवति । खाइ, खाइ, खाहिई । खाउ । धाइ, धाहिइ, धाउ । बहुलाधिकाराद्वर्तमाना-भविष्यद्विध्यायेकवचन एव भवति । तेनेह न भवति । खादन्ति । धावन्ति । कचिन्न भवति, धावइ पुरो। ६००-सृजो रः । ८।४ । २२६ । सुजो धातोरन्त्यस्य रो भवति । निसिरइ। वो. सिरइ । बोसिरामि। ६०१-शाकादीनां द्वित्वम् । ८ । ४ । २३० । शकादोनामन्त्यस्य द्वित्वं भवति । शक सक्कई । जिम, जिम्मइ । लग्, लगइ। मम्, मम्मइ । कुप, कुप्पइ । नश, नस्सइ । भट्, परिप्रट्टइ । लुट्, पलोट्टइ । तुट, तुट्टइ । नट, नट्टइ। सिव, सिब्बइ इत्यादि । ९०२-स्फटि-चलेः। ८ । ४ । २३१ । अनयोरन्स्यस्य द्वित्वं वा भवति । फुट्टइ, फुडइ । चल्लइ, चलइ। ६०३-प्रादेर्मोलेः । ८ । ४ । २३२॥ प्रादेः परस्य मोलेरन्त्यस्य द्वित्वं पा भवति । ५. मिल्लइ, पमोलइ । निमिल्लइ, निमीलइ । संमिल्लइ, संमीलइ । उम्मिल्लइ, उम्मीलइ। प्रादेरिति किम् ? मीलइ। ६०४-उवर्णस्यावः । ८।४।२३३ । धातोरन्त्यस्योवर्णस्य अवादेशो भवति।हनु । निण्हवइ । हु। निबइ । च्युङ् । चवइ । रु । रवइ । कु । कवइ । पू। सवइ, पसवइ । ९०५-ऋवर्णस्यारः । ८ । ४ । २३४ । घातोरन्त्यस्य ऋवर्णस्य अरादेशो भवति । करइ ! घरइ । मरह । वरइ । सरइ । हरइ । तरइ ! जरइ । ६०६-वृषादीनामरिः । ८ । ४ । २३५ । वृष इत्येवंप्रकाराणां धातूनाम ऋवर्णस्य अरिः इत्यादेशो भवति । वृष, वरिसइ । कृष्, करिसइ । मष, मरिसइ । हु, हरिसइ । येषा
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy