________________
चतुर्थपादः
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ संवेल्लइ।
८९४-बोदः । ८ । ४ । २२३ । उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति । उब्वेल्लइ, उव्वेदइ।
८६५---स्विदां ज्जः । । ४ । २२४ । स्विदि-प्रकाराणामन्त्यस्य द्विरुक्तो जो भवति। सबङ्ग-सिज्जिरीए । संपज्जई। खिज्जइ । बहुवचनं प्रयोगानुसरणार्थम् ।
E९६-प्रज-नृत-मदां चः । ८ । ४ । २२५ । एषामन्त्यस्य द्विरुक्तश्चो भवति । वच्चइ । मच्चाइ। मच्चाइ। .. ८६७-रुद-नमोर्वः ।। ४ । २२६ । अनयोरन्त्यस्य वो भवति । रुवइ,रोवइ । नवइ ।
८६८-उद्वजिः । ८।४ । २२७ । उद्विजतेरन्त्यस्य यो भवति । विवइ । उज्वेवो।
८६९---खाद-धावोलक । ८।४। २२८ । प्रनयोरन्त्यस्य लुम् भवति । खाइ, खाइ, खाहिई । खाउ । धाइ, धाहिइ, धाउ । बहुलाधिकाराद्वर्तमाना-भविष्यद्विध्यायेकवचन एव भवति । तेनेह न भवति । खादन्ति । धावन्ति । कचिन्न भवति, धावइ पुरो।
६००-सृजो रः । ८।४ । २२६ । सुजो धातोरन्त्यस्य रो भवति । निसिरइ। वो. सिरइ । बोसिरामि।
६०१-शाकादीनां द्वित्वम् । ८ । ४ । २३० । शकादोनामन्त्यस्य द्वित्वं भवति । शक सक्कई । जिम, जिम्मइ । लग्, लगइ। मम्, मम्मइ । कुप, कुप्पइ । नश, नस्सइ । भट्, परिप्रट्टइ । लुट्, पलोट्टइ । तुट, तुट्टइ । नट, नट्टइ। सिव, सिब्बइ इत्यादि ।
९०२-स्फटि-चलेः। ८ । ४ । २३१ । अनयोरन्स्यस्य द्वित्वं वा भवति । फुट्टइ, फुडइ । चल्लइ, चलइ।
६०३-प्रादेर्मोलेः । ८ । ४ । २३२॥ प्रादेः परस्य मोलेरन्त्यस्य द्वित्वं पा भवति । ५. मिल्लइ, पमोलइ । निमिल्लइ, निमीलइ । संमिल्लइ, संमीलइ । उम्मिल्लइ, उम्मीलइ। प्रादेरिति किम् ? मीलइ।
६०४-उवर्णस्यावः । ८।४।२३३ । धातोरन्त्यस्योवर्णस्य अवादेशो भवति।हनु । निण्हवइ । हु। निबइ । च्युङ् । चवइ । रु । रवइ । कु । कवइ । पू। सवइ, पसवइ ।
९०५-ऋवर्णस्यारः । ८ । ४ । २३४ । घातोरन्त्यस्य ऋवर्णस्य अरादेशो भवति । करइ ! घरइ । मरह । वरइ । सरइ । हरइ । तरइ ! जरइ ।
६०६-वृषादीनामरिः । ८ । ४ । २३५ । वृष इत्येवंप्रकाराणां धातूनाम ऋवर्णस्य अरिः इत्यादेशो भवति । वृष, वरिसइ । कृष्, करिसइ । मष, मरिसइ । हु, हरिसइ । येषा