________________
५४
MAHAL
* प्राकृत-ध्याकरणम् *
यत्तुर्यफादा प्रालुवइ, डहई।
4६०-ग्रहो बल-गेह-हर-पग-निरुवाराहिपच्चुत्राः । ८ । ४ । २०६ : अहेरेते षडादेशा भवन्ति । बलइ, गेहइ, हरइ, पङ्गइ, निस्वारइ, अहिपच्चुन ।
८८१-क्वा-तुम्-तव्येषु घेत् । ८ । ४ । २१० । ग्रहः क्त्वा तुम्-तथ्येषु घेत् इत्यादेशो भवति । क्त्वा । घेत्तूण, घेत्तुप्राण । कचिन्न भवति । गेहिन । तुम् । घेत्तुं । तव्य । धेत्तव्यं ।
८८२-वचो वोत् । ८ । ४ । २११ । वक्तेर्वोत् इत्यादेशो भवति क्त्वा-तुम-तव्येषु । वोत्तूण, वोत्तु, बोत्तब्वं ।
८८३-रुद-भुज-मुचा तोऽन्त्यस्य । ८ । ४ । २१२ । एषामन्त्यस्य क्त्वातुमतव्येषु तो भवति । रोत्ता, रोत्तु, रोत्तव्यं । भोत्तण, भोत्त, भोत्तव्यं । मोत्तण, मोतु मोत्तब्वं ।। .. .-हास्द मा । ४.: २१३ । दृशोऽन्त्यस्य तकारेण सह द्विरुक्तष्ठकारो भवति । दठूरण, दर्छ, दट्ठवं ।
८८५--श्रा कृगो भूत-भविष्यतोश्च । ८।४। २१४ । कृगोऽन्त्यस्य प्रा इत्यादेशो भवति, भूत-भविष्य-कालयोश्चकारात् क्त्वा-तुम्-तव्येषु च । काहीन । प्रकात्,ि अकरोत् चकार वा । काहिइ । करिष्यति, कर्ता वा। क्त्वा, काऊरण । तुम, काउं। तव्य, कायव्वं ।
८८६-गमिध्यमासा छः । ८ । ४ । २१५ । एषामन्त्यस्य छो भवति । गमछा । इच्छई। जन्छ । अच्छद ।
.८८७-छिदि-मिवो न्वः । ८ । ४ । २१६ । अनयोरन्त्यस्य नकाराक्रान्तो दकारो भवति । छिन्दई. भिन्दइ।
८५८-युध-बुध-नाध-ध-सिष-मुहां भभः । ८ । ४ । २१७ । एषामन्त्यस्य द्विरुक्तो झो भवति । जुझइ । बुज्झइ । गिज्झइ । कुरुभइ । सिज्झइ । मुज्झइ ।
८८६-रुधो न्ध-म्भौ च । ८ । ४ । २१८ । श्योऽन्त्यस्य ध, म्भ इत्येतौ चकारात् झझश्च भवति । रुन्धइ, रुम्भाइ, रुज्झा ।
८६०-सद-पतोर्डः । ८ । ४ । २१६ । अनयोरन्त्यस्य डो भवति । सडइ पडइ ।
८६१-क्वथ-वर्धा दः । ८१४॥ २२० । प्रनयोरन्त्यस्य ढो भवति । कढइ, बड्डइ पवयकलयलो। परि ड्ढइ लायपणं । बहुवचनाद् वृधेः कृतगुरणस्य वधश्चाविशेषेण पहरणम् ।
८६२----वेष्टः । ८॥ ४॥ २२१ । वेष्ट वेष्टने इत्यस्य धातोः क-गट-ड [८।२।७७] इत्यादिना षलोपेऽन्त्यस्य ढो भवति । वेढइ, वेढिज्जई।
८३-समो ल्लः । ८ । ४ । २२२ । संपूर्वस्य वेष्टले रन्स्यस्य द्विरुक्तो लो भवति ।