SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः वा भवन्ति । सामयइ, विहोरइ, विरमालइ पडिखद । ८६५-तक्षेस्तच्छ-चच्छ-रम्प- रम्फाः । ६ । ४ । १६४ । तक्षेरेते चत्वार प्रादेशा वा भवन्ति । तच्छ, इ, रम्पइ, रम्फई, तक्ख । ८६६-विकसेः कोनास-बोसट्टा । ८ । ४ । १६५ । विकसेरेतावादेशौ वा भवतः । कोश्रास, वोसट्ट, विप्रसइ | ८६७ – हर्मुञ्जः । ८ । ४ । १६६ । इत्यादेशो वा भवति । गुबई हसइ । ८६८ - सेल्स - डिम्भौ । ८ । ४ । १६७ । स्रसेरेतावादेशौ वा भवतः । ल्हसई । परिसद सलिलव-सरणं । डिम्भ, संसद् । ८६६-- सेर्डर-बोज्ज-वजाः । ८ । ४ । १६८ । सेरेते त्रय आदेशा वा भवन्ति । डरइ, बोज्जइ, वज्जइ, तसइ । ८७०- यसो निमन्णुमौ । ८ । ४ । १६६ । न्यस्यतेरेतावादेशौ भवतः । खिमइ, मई | ८७१ - पर्यसः पलोट्ट - पल्लट्ट - पल्हत्थाः । ४ । ४ । २०० । पर्यस्यतेरेते त्रय श्रादेशा भवन्ति । पलोट्टर, पल्लव, पल्हत्थ । ८७२- निःश्वसेङ्गः । ८ । ४ । २०१ । निःश्वसेङ्ख इत्यादेशो वा भवति । झखड, नीees | + ★ संस्कृत-हिन्दी- टीका-द्वयोपेतम् ★ ५३ ८७३-उल्लसेरूसलोसम्म जिल्लस- पुलश्राश्र गुञ्जोल्लारीश्राः । ८ । ४ । २०२ । उल्लसेरेते षडादेशा वा भवन्ति । ऊसल, कसुम्भड, शिल्लसइ, पुलश्राश्रइ, गुन्जोल्लर, ह्रस्वत्वे तु गुजुल्लई, प्रारोध, उल्लसह । ८७४ - भासेभिसः । ८ । ४ । २०३ । भासेभिस इत्यादेशो वा भवति । भिसइ, भासह | ८७५ प्रसेधिसः | ८ | ४ | २०४ | ग्रसेघिस इत्यादेशो वा भवति । घिसड, गसइ । ८७६ - प्रवाद् गाहेर्वाहः । ८ ३४ । २०५ । श्रवात्परस्य गार्वाहि इत्यादेशो वा भ वति । श्रीवाह, श्रोगाहङ । ८७७ - श्रारुहेड वलग्गों । ८ । ४ । २०६ | भारहरेतावादेशो वा भवतः । चद्द, वलग्गड, आरुहई | ८७८ मुहेर्गुम्म गुम्मडौ । ८ । ४ । २०७ । मुहेरेतावादेशी वा भवतः । गुम्मइ, गुमढई, मुज्झइ । ८७२- वहेरहिऊलालुङ्खौ । ८ । ४ । २०८ । दहेरेतावादेशी वा भवतः । श्रहिऊलइ,
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy