________________
५२
प्राकृत व्याकरणम् ★
चतुर्थपादः
८५२ - दृशो निश्रच्छ पेच्छावयच्छा व यज्भवज्ज-सय्वव-देवखप्रक्या वक्खावअवस-पुलो पुल - निश्रावास - पासाः । ८ । ४ । १८१ । दृशेरेते पञ्चदशा देशा भवन्ति । निअच्छs, पेच्छ, भवच्छर, प्रवयज्झइ, वज्जइ, सव्ववई, देवखइ, श्रोमक्खड, प्रवक्खड, श्रवश्रक्खड, पुलोes, पुलes, fres, अवलास पासइ । निजाes इति तु निध्यायतेः स्वरादत्यन्ते भविष्यति ।
"
८५३ -- स्पृशः फास- फंस-फरिस छिव- छिहालुङ्खालिहाः । ८ । ४ । १८२ । स्पृशतेरेते म आदेशा भवन्ति । फासइ, फंसइ, फरिसइ, छिवड, छिहइ, प्रालुखाइ, ग्रालिहर |
८५४ - प्रविशे रिश्रः । ८ । ४ ६ १८३ । प्रविशेः रिश्र इत्यादेशो वा भवति । रिमइ, पक्सि ।
८५५ -- प्रान्मृश-सुषोम्सः । ८ । ४ । १८४ । प्रात्परयोर्मृशति मुष्णात्योहुं स इत्यादेशो भवति । पम्हुस । प्रमृशति प्रमुष्णाति वा ।
८५६--पिणवह णिरिणास णिरिणज्ज- रोञ्च चड्डाः । ८ । ४ । १८५ । पिबेरेते पयादेशा वा भवन्ति । शिवहर, रिरिणासह, गिरिगज्जइ, रोञ्चइ, चड्डुइ । पक्षे पीसङ्घ । ८५७ - भषेर्भुक्कः । ८ । ४ । १८६ | भषेर्भुक्क इत्यादेशो वा भवति । भुक्कइ, भसइ । ८५६ - कृषः कडु -साअड्डाञ्चापच्छायञ्छा इच्छाः । ८ । ४ । १८७ । कृषेरेते पडादेशा वा भवन्ति । कड्ढद, साग्रड्ढाइ, भञ्चर, श्ररणच्छ, श्रयञ्बर, प्राइञ्छ । पक्षे करिसइ । ८५६ - प्रसाववखोडः । ८ । ४ । १८८ । असिविषयस्य कृषेरक्खोड इत्यादेशो भवति । traits, प्रसि कोषात्कर्षतीत्यर्थः ।
८६० - गवेषेण्डुल्ल-ढण्डोल-गमेस घत्ताः । ८ । ४ । १८६ | गवेषेरेते चत्वार प्रा. देशा वा भवन्ति । दुल्लड, ढण्ढोलह, गमेसइ, घत्तइ, गवेसइ ।
६६१-- दिलवे सामग्गावयास परिश्रन्ताः । ८ । ४ । १६० । श्लिष्यतेरेते त्रय प्रादेशा वा भवन्ति | सामग्गड, अवयासइ, परिग्रन्तइ, सिलेसह ।
८६२ - प्रक्षेश्चोपडः | ८ | ४ | १६१ | म्रक्षेश्चोप्पड इत्यादेशो वा भवति । चोप्पड़, मक्खर ।
८६३ - कांक्षे राहा हिलङ्घाहिल- बच्च वम्फ-मह-सिंह- विलुम्पाः । ८ । ४ । १६२ । कांक्षतेरेतेऽष्टादेशा वा भवन्ति । ग्राह, अहिलइ अहिल, बच्चइ, वम्फइ, महइ, सिइ, विलुम्प, कवइ ।
८६४ - प्रतीक्षः सामय-विहीर - विरमालाः । ८ । ४ । १६३ | प्रतीक्षेरेते श्रय प्रादेशा