SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४२ ★ प्राकृत व्याकरणम् ★ चतुर्थपादा मशः न्त इत्यादेशे, सिप्रत्यये पूर्ववदेव तुरन्त इति भवति । ८४४-क्षरति । क्षर् क्षरणे । क्षर् + तिव् । ८४४ सू० क्षर्धातोः खिर इत्यादयः षडादेशः, ६२० सू० तिद इचादेशे खिरइ, भरइ, पञ्झरइ, पञ्चड, खिलइ रिटुइ इति भवति । ८४५ - उति । उत्पूर्वक: छत्धातुः उच्छलने । उच्छल्+तिन् । ८४५ सू० उच्छधातोः उत्थल इत्यादेशे, ६२८ सू० तिव इचादेशे उत्थल्लइ इति भवति । ८४६ - विगलति । विपूर्वकः गल्धातुः विशेषेण गलने । विगल + तिब् । ८४६ सू० विगल्धातोः स्थाने विकल्पेन थिष्प, गिट्ठह इत्यादेशी, ६२८ सू० तिव दचादेशे विष्प, गिद्दुह श्रादेश - भावे, ९१० सू० धातोरन्तेऽकारागमे विगलइ इति भवति । ८४७ - वलति । दन् विदारणे । दल् + तिव् । ८४७ सू० दल्धातोः विकल्पेन विसट्ट इत्यादेशे, श्रादेशाभावे ९१० सू० प्रकाशगमे, ६२८ सू० rिe इचादेशे विसट्टइ, बलइ इति भवति । बलते । वल् संवलने संचरणे च । वत् + ते । प्रस्तुतसूत्रेण धातोः विकल्पेन वम्फ इत्यादेशे, प्रादेशाभावे प्रकारापूर्ववदेव बम्पर, बलइ इति भवति । ४- यति । भ्रंशु [ अंश ] धातुः नाशे । भ्रंश् + ति । इत्यत्र ४८० श्वातो: विकहपेन फिड, फिट्ट फुड, फुट्ट, चुक्क, भुल्ल इत्यादेशाः ६२० सू० तिव इचादेशे, फिडइ, फिट्टड, कुड इ, कुट्ट, पुक्कड़, भुल्ल ग्रादेशाभावे ३५० सू० रेफलोपे, २६० सू० शकारस्य सकारे, ११० सू० अकारागमे भंसद इति भवति । ८४६- नश्यति । पशू (नश् ) नाशे । नश् + तिथ् । ८४९ सु० नश्वातोः स्थाने विकल्पेन मिर ute इत्यादयः षडादेशाः ६२० सू० तिब इनादेशे खिररणासह शिवहर, अबसेहइ, पडिलाइ, सेहइ, हर श्रादेशाभाव-पक्षे २६० सू० शकारस्य सकारे, ९०१ सू० सकारस्य द्वित्वे ९१० सू० धातोरन्तेारागमे नस्सइ इति भवति । वैकल्पिकस्वादत्र २२९ सू० नकारस्य णकारो न जातः । ८५० अवकाशते । प्रवपूर्वकः: काय (दीप्तौ) धातुः अवकाशे । अवकाश् + ते १७२ सू० श्रव इत्युपसर्गस्य स्थाने श्रोकारे, ८५० सू० कायृ धातोः स्थाने वास इत्यादेशे, ६२० सू० ते इत्यस्य इचादेशे मोवास इति भवति । ★ अथ धातुओं को होने वाली आदेशविधि (ख)★ वि उपसर्ग पूर्वक स्मृ यादि धातुम्रों के स्थान में पम्स प्रादि जो आदेश होते हैं प्रब सूत्रकार उन का निर्देश कर रहे हैं --- ७४६ --- विपूर्वक स्मृधातु के स्थान में -१ - पम्स, २ – विम्हर मौर ३- वीसर ये तीन यादेश होते हैं । जैसे--विस्मरति पन्हुसइ, विम्हर, दोसर ( वह विस्मरण करता है, भुलता है) यहां पर farara पूर्वक स्मृ धातु को पम्हुस आदि तीन आदेश किये गए हैं। ७४७ - वि उपसर्ग तथा प्राङ (घा) उपसर्ग पूर्वक हृ धातु के स्थान में कोक और पोक्क ये दो प्रदेश विकल्प से होते हैं। जैसे - व्याहरति कोक्कद, पोक्कइ ८४ सूत्र से संयोग परे होने के कारण ह्रस्व हो जाने से कुक, पुक्कड़ आदेशों के प्रभाव पक्ष में बाहर (वह बुलाता है) यह रूप बन जाता है। ७४८ - प्र-उपसर्ग पूर्वक सृ धातु के स्थान में पयल्ल और उवेल्ल में दो श्रावेश विकल्प से होते हैं। जैसे प्रसरति पयल्लद, अबेल्लई, प्रादेशों के प्रभाव पक्ष में पसरह ( वह पसरता है, वह फैलता है) यह रूप बनता है ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy