SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ★ संस्कृत - हिन्दी- टीकाद्वयोपेतम् ★ ૪, चतुर्थपादा विकल्पेन हिप इत्यादेशे ६२० सू० तिव: स्थाने इत्रादेशे अहिपच्चुअइ प्रादेशाभावे ८८६ सू मकारस्य छ इत्यादेशे, ३६० सू० छकारद्वित्वे, ३६१ सू० पूर्व छकारस्य चकारे आगच्छ इति भवति । ३५ - संगति । सम्पूर्वकः गम्लृ धातुः सभागमने । संगम् + ति । ८३५ सू० संगम्धातोः विकल्पेन भिड इत्यादेशे, ६२० सू० तिव इचादेशे अभिड प्रदेशाभावे पूर्वसूत्र [३४] वर्णितस्य श्रागच्छइपदस्येव संगच्छ इति साध्यम् । ८५६ - अभ्यागच्छति । श्रभि अङ्-पूर्वकः गम्लृधातुः श्रभिमुखागमने अभ्यागम् + तिव् । ८३६ सू० श्रभ्यागम् - धातोः विकल्पेन उम्मत्थ इत्यादेशे, ६२८ सू० तिव इवादेशे उम्मत्थइ आदेशाभावे ३४९ सू० यकारलोपे, ३६० सू० भकारस्य द्वित्त्वे, ३६१ सू० पूर्वभकारस्य स्थाने बकारे, ८८६ सू० मकारस्य स्यादेशे ३६० सू० का रद्वित्वे ३६१ सू० पूर्वछकारस्य चकारे प्रभाग इति भवति । ८३७ - प्रत्यागच्छति । प्रतिमापूर्वकः गम्लधातुः प्रत्यागमने । प्रत्यागम् + तिव् । ८३७ सू० प्रत्यागमधातोः विकल्पेन पलोट्ट इत्यादेशे, ६२८ सू० तिव इचादेशे पलोट्टई प्रादेशाभावे ३५० सू० रेफलोपे, २८४ ० स्यस्य चकारे, ३६० सू० चकारद्वित्वे पच्चागच्छद्द अन्ना गच्छइ समानमेव बोध्यम् । ८३८ - [साम्यति । समु शान्सी । सम् + तिथ् । ८३८ सू० शमुधातोः विकल्पेन पडिसा, पहिसाम इत्यादेशी, ६२८ सू० तिव इचादेशे पडिसाई, पडिसाम श्रादेशाभावे २६० सू० शकारस्य सकारे, ९१० सू० धातोरन्लेकारागमे समझ इति भवति । ८३९ - रमते । रमु क्रीडायाम् । रम्+ते । ८३९ सू० रमुधातोः स्थाने विकल्पेन संखुड्ड - त्यावय मष्टादेशाः ६२० सू० ते इत्यस्य इचादेशे संखुड्ड, खेड, उम्भावइ, फिलिकिचड़, कोट्दुमइ, मोटाइ, जोसर, वेल्ल प्रादेशाभावे ९१० सू० धातोदन्तेऽकारागमे रमइ इति भवति । ८४० - पूरयति । पूरी (पू) पूरणे। पूर् + तिव्८४० सू० धातो: विकल्पेन प्रधाड इत्यादयः पञ्चादेशाः ६२८ सू० तिव इवादेशे अग्धाड, अग्घवइ, उदमाइ, अगुमइ, अहिरेइ, प्रा देशाभावे ९१० सू० धातोरन्तेऽकारागमे पूरइ इति भवति । कुत्रचित् “जलूम" इत्यपि पाठः, तदा मह इत्यपि भवति । ६४१ -- स्रते । त्वरा शीघ्रगती स्वर् + ते ८४१ सू० त्वत: स्थाने तुवर, जड इत्यादेश, ६२० सू० ते इत्यस्य चादेशे सुबइ, जड, इति भवति । त्वरमाण: । त्वर्+मानश् । प्रस्तुतसूत्रे स्वतः तुवर, जड इत्यादेशौ ६७० सू० प्रानशः स्थाने न्त इत्यादेशे, सिप्रत्यये, ४९१ सू० सेड, डिति परेऽन्त्यस्वरादेर्लोपे सुषरन्तो, जब्रडन्तो इति भवति । ' ८४२ - शतरि च तूर । अत्र शतरि पदं शत्रर्थकप्रत्ययस्य मानश्-प्रत्ययस्यापि बोधकं ज्ञेयम् । स्वच्ते । त्वरा शीघ्रगती | स्वरा (त्वर्) + ते । ८४२ सू० र्धातोः तूर इत्यादेशे, ६२० सू० ते इत्यस्य इचादेशे तु इति भवति । त्वरमाणः । त्वर् + ग्रान । प्रस्तुतसूत्रेण शतरि (शत्रर्थक बोधके मानश् प्रत्यये परे स्वतः तूर इत्यादेशे, सिप्रत्यये ४९१ सू० सेड, डिति परेऽन्त्यस्वरादेलपि तुरन्तो इति भवति । ८४३ - स्वरोज्यो । ति आदिर्यस्य सत्यादिः, न त्यादिः प्रत्यादिः तस्मिन्, तिद्भिन्नप्रत्यये परे सतीत्यर्थः । स्वरितः । त्वरा शीघ्रगती । त्वर् + क्त- । ८४३ सु० वर्षातोः स्थाने तुर इत्यादेशे, ६४५ सू० प्रकारस्य इकारे, सिप्रत्ययये, १७७ सू० तकारलोपे, ४९१ सू० सेडी, डिति परेऽन्त्यस्वरादेलों तुरिओ इति भवति । स्वरमाणः । स्वर् + ग्रानश् । प्रस्तुतसूत्रेणैव स्वर: स्थाने तुर इत्यादेशे ६७० सू०
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy