________________
* प्राकृत-व्याकरणम् *
चतुर्थ पादा ८२८-अम्भते । जम्म जम्भायाम् । जम्म+ते। ८२८ सु० जम्भधातोः स्थाने जम्भा इत्यादेशे, ६२८ सू० ते इत्यस्य इचादेशे जम्भाइ, ९११ सू० कारागमे जम्मानव इति भवति । अवेरिति किम् ? ध्युपसर्गरहितस्मः जम्भवासोरेव जम्मादेशो भवति, नान्यथा। यत्र वि-उपसर्गसहितो जृम्भधातुस्तक प्रस्तुतसूत्रस्थ प्रवृत्तिन भवति । यथा--लिसगिटारे नेले. ..सालीफलस्य प्रसर:-विस्तारः । केखिनसर+मि । ३५० सू० संयुक्तरेफस्य लोपे, ४११ सू० सेडोंः, डिति परेऽ-त्यस्वरादेलोपे केलिपससे इति भवति । विम्भते । विपूर्वकः जम्भ्धातुः वर्षने । विजृम्भ +ते । प्रस्तुतसुत्रस्याप्रावृत्ती १२६ सू० ऋकारस्य प्रकारे, १७७ सू० जकारलोपे, ९१० सूअकारागमे, पूर्व प्रदेव विनम्भाइ इति भवति ।
२६-भाराकान्तो नमति इत्यर्थे ८२९ सू० नमधातोः णिसुद इत्यादेशे,नम् । तिद्-णिसुट+ तिब् इति जाते, ६२८ सू० तिव इचादेशे शिसुबइ भागक्रान्तो नमतीत्यर्थः । यत्र नायपर्थस त्र २२९ सू० नकारस्य णकारे, ८९७ सू० मकारस्य वकारे सबइ [नमस्कारं करोतीत्यर्थः] इति भवति
३०-विश्राम्यति । विपूर्वकः श्रमधातुः विश्रामे । विश्रम + तिन् । ८३० सू० विधमधातोः विकल्पेन णिव्या इत्यादेशे, ६२८ सू० तिव इचादेशे णिवाइयादेशामधे ३५० सू० रेफलोपे, ४३ सू० इकारदीर्थे, २६० सू शकारस्य सकारे, ९१० सू० प्रकार गमे वीसमा इति भवति। -
३१ आक्रमते । प्राङ पूर्वकः क्रम्ध तुः प्राक्रमणे । प्राकम् +ते । ६३१ सू० प्राकम्घासोः विकल्पेन ग्रोहाव, उत्थार, छुन्द इत्यादेशाः, ६२८ सू० ते इत्यस्य इचादेशे ओहावा, उत्पारह, छन्द प्रादेशाभावे ३५० सू० रेफलोपे, ३६० सू० ककारस्य द्विस्वे,८४ सू० प्राकारस्य प्रकारे, ९१० सू० अ-. कारागमे अपकमा इति भवति ।
३२-भ्रमतिभ्रम्यति वा । भ्रम भ्रमरगे। भ्रम् + तिव। ८३२ सू० भ्रमधातोः स्थाने विकल्पेन टिरिटिल्ल, दुल्ल, पढल्ल, चक्कम्म, भम्मड, भमड, भमाइ, तल अण्ट, भण्ट, झम्प, भुम, गुम, 'फम, फुस, छम, कुस, परी, पर इत्यादेशाः, ६२८ सू• तिवः स्थाने इचादेशे तिरिरिलाइ, बुण्डस्लाइ, बहल, पकम, भम्माइ, भमडइ, अमाइ, तलमाटइ, मण्इ प , भुम,गुमइ, कुम, पुसा, छुमा, एसइ, परीइ, परइ, आदेशाभावे ३५० सू० रेफलोपे. ९१० सुन प्रकारागमे भमइ इति भवति ।
३३ -मच्छति । गम्लधातुः गती। गम + तिव् । १३३ सू० समधातोः स्थाने विकल्पेन घई, अइन्छ इत्यादय एकविशितिरादेशाः भवन्ति, ६२५ सू• तिव इचादेशे अईइ. अइच्छा, अणुवज्जइ, अबइ, उपकुसइ, अक्कुसद, पस्चाइ, पच्छन्दाइ, णिमहह, णीहणीराइ, गोलुक्कइ, पवसह, रम्भाइ, परिघल्लाइ, बोलइ, परिअलइ, पिरिणासाइ, णियहह, अवरोहह, अवहरव प्रादेशाभावे ८८६ सू० मकारस्य:छकारे,३६० सू० छकारद्वित्त्वे, ३६१ सू० पूर्व छकारस्य चकारे गमछाइ इति भवति । हम्मति । हम्म् गती । हम्म + तिन् । ९१० सू० धातोरन्तेऽकारागमे, तिवः स्थाने इचादेशे हम्मद इति भवति । एवमेव-निहम्मति । निपूर्वकः हम्मधातु निर्गमते । निहम्म् + तिन् । २२९ सू० नकारस्य प्रकारे, पूर्वचदेव बिहम्मद, निहंम्मति । निरपूर्वक: हम्मधातुः बहिर्गमने । निम्म् + तिन् । नकारस्य णकारे, १३ सू० रेफलोपे, ९३ सू० इकारदीर्घ गीहम्म, आहम्मति । प्रापर्वक: हमधातु अागमने । श्राहम्म् + तिव । माहम्मइ । प्रहम्मति । प्रपूर्वक: हम्मधातुः प्रकर्षेण गतौ । प्रहम्म् + तिव् । ३५० सू० रेफलोपे.पहम्मद इसि भवति । इत्येते तु हम्म । हम्मइ इत्यादयः प्रयोगास्तु प्रस्तुतसूत्रेण विहितस्य हम्मादेशस्य न बोध्या:, किन्तु हम्मगती इत्यस्य धातोरेवैते प्रयोगाः सज्ञेयाः।
८३४ ---आगच्छति । प्रापर्वकः गम्लधातु: प्रागमने । पागम् +तिथ् । ५३४ सू० पागधातोः