________________
.
...
............
चतुर्थपादः
★ संस्कृत-हिन्दी-टीका-द्वयोपेतम् ★ १७-स्वापिति । स्वर स्वप्ने । स्वर ति । ५१७ सू० विकल्पेन स्वप्धातोः कमवस, लिस, लोट्ट इत्यादेशाः, ६२८ सू० तिव इचादेशे कमवसइ, लिसा, लोहइ प्रादेशाभावे ६४ सू० प्रादेरकारस्य उकारे,३५० सू० वकारलोपे,९१० सू० धातोरन्तेऽकारागमे १७७ सू० पकारस्य लोपे सुप्रइ इति भवति ।
८१८ वेपते । वेप-वेप् कम्पने। वेप्+ते ८१८ सू० वेपधातोः विकल्पेन प्रायम्ब, पायज्म इत्यादेशौ, ६२८ सू० ते इत्यस्य इचादेशे आयम्बइमायउभा आदेशाभावे २३१ सू० पकारस्य यकारे, ९१० सू० प्रकारागमे वेव इति भवति।
१९- विलयति । विलप विलापे । विलप+ति । ८१९ सू० विकल्पेन विलप्-धातोः भव, वडवङ इत्यादेशी, ६२८ सू० तिव इचादेशे मझाइ, वडवर प्रादेशाभावे २३१ सू० पकारस्य वकारे, ९१० सू० धातोरन्तेऽकारागमे विलवाइ इति भवति ।
१२०-~-लिम्पति । लिए उपदेहे । लिप । हिन्। ८२० सूर लिबासी पा लिम्प इत्याश, ६२८ सू० तिवः स्थाने इचादेशे लिम्प इति भवति ।
८२१-गुप्यति । गुप् व्याकुलत्वे । गुप् + तिन् । ८२१ सू० गुप्धातोः विकल्पेन विर,गड इत्यादेशी, ६२८ सू० लिव इचादेशे विरह, पर आदेशाभावे संस्कृतव्याकरणेन गुप्य+तिव् इति जाते, ३४९ सू० यकारलोपे, ३६० सू० पकारद्वित्वे गुप्पा इति भवति ।
८२२-पते । कपू कृपापूर्वक्रगती। ऋप् +ते। ८२२ सू० क्रधातोः ग्यन्तः [णि अन्ते यस्य सः मवह इत्यादेशे, अवह+णि+ते इति जाते, ६३८ सू० रोः प्रावे इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, ६२८ सू तिव इचादेशे अवहावे इति भवति । यत्र सूत्रे "कपोहोणि" इति पाठस्तव कृपयति कृपयते । कृप दौर्बल्ये । कृप+ति । प्रस्तुतसूत्रेण कृप्-धातोः ण्यन्त अवह इत्यादेशे, पूर्ववदेव अवहादेश इति बोध्यम् । इदमत्रान्तरम् --- कृपधातुः चुरादिगणीयः,कपूधातुस्तु भ्वादिगणीयः ।
६२३-प्रवीण्यते । प्रपूर्वक: दीपथातुः प्रदीप्तौ । प्रदीप् +ते । ८२३ प्रदीपधातोः तेग्रव, सन्दुम, सन्धुक्क, अभुत्त इत्यादेशाः वैकल्पिकाः, ६२८ सू० तिव इचादेशे तेजबह, सन्यु, सन्षुक्कर, अग्भुता प्रादेशाभाये ३५० सू० रेफलोपे, २२१ सू० दकारस्य लकारे, २३१ सू० पकारस्य वकारे, ९१० सू० धातोरन्ले कारागमे पलीवह इति भवति ।
__५२४--सुम्यति । लुम् गाये । लुभ +ति । ८२४ सू० लुभूधातोः विकल्पेन संभाव इत्यादेशे, ६२८ सू० तिव इचादेशे संभावा आदेशाभावे १०१ सू० भकारस्य द्वित्वे, ३६१ सू० पूर्वभकारस्य बकारे, ९१० सू० धातोरन्तेऽकारागमे तुम्भा इति भवति ।
२५-शुम्यति शुभ क्षोभे । क्षु+तिन् । ८२५ सू० शुभ्धातोः विकल्पेन खउर, पड्दुह इयादेशी, ६२८ सू० तिब इन्चादेशे खतरह, पडुइ प्रादेशाभावे २७४ सू० क्षस्य खकारे, पूर्वसूत्र [८२४] वणित-लुभइ-वदेव खुडभह इति भवति ।
५२६-प्रारभते । प्रारभूधातुः प्रारंभे । प्रारभ् +ते ! ८२६ सू० रभ्धातोः रम्भ, ढव इत्यादेशौ वैकल्पिको भवतः, ६२८ सू० ते इत्यस्य इचादेशे आरम्भह, आदवा मादेशाभावे ९१० सू० घातो. रन्तेऽकारागमे आरभइ इति भवति ।
२७-उपालभते । उप-प्राङ्पूर्वकः लभधातुः उपालम्भे । उपालभ् +ते । ८२७ सू. उपालम्धातोः विकल्पेन मल्ल, पच्चार,वेलव इत्यादेशाः, ६२८ सू० ते इत्यस्य इचादेशे भजन, पच्चारइ, बेलवा पादेशाभावे संस्कृतनियमेन उपालम्भ+इ, इति आते, ९१० सू० प्रकारागमे उबालम्भ इति भवति ।