SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ★ प्राकृत-व्याकरणम् * चतुर्थपादः ८०७ - जायते । जन् उत्पतौ । जन्+ तिव् ८०७ सू० जन्बातोः स्थाने जा, जम्म इत्यादेशौ, ९११ सू० प्रकारागमे, ६२८ सु० तिवः स्थाने इवादेशे जाअह, जम्मा इति भवति । ८०८-- तनोति । तनु विस्तारे । तत् + तिव् । ८०८ सू० तन्धातोः स्थाने विकल्पेन तड, तह, तडुव, विरल्ल इत्यादेशाः ६२० सू० तिव: स्थाने इवादेशे तब तक वह विरल्लइ श्रादेशाभावे २२० सू० नकारस्य णकारे ९१० सू० प्रकारागमे ताड़ इति भवति । ८०६ - तृप्यति । तृप् तृप्ती । तृप् + ति । ८०९ सू० तृधातोः स्थाने चिप्प इत्यादेशे ६२८ सू० तिव: स्थाने इचादेशे चिप इति भवति । ३८ ८१० - कुलगुलस्य । कृतः विहिता, गुणः ऋकारस्य अर् इत्यादेशो यस्य स कृतगुणस्तस्य । उपसर्पति । उपपूर्वकः सृपधातु मन्दगतौ । उपसृप् + तिव् । संस्कृतनियमेन उपसर्प + तिव् इति जाते, ८१० उपसन् धातोः विकल्पेन अल्लिम इत्यादेशे, ६२० सू० तिव इचादेशे अहिलमह प्रदेशाभावे ३५० सू० रेफलोपे ३६० सू० पकारस्य द्वित्वे, ९१० सू० धातोरन्तेऽकारागमे जबसम्म इति भवति । ८११ - संतपति । सम्पूर्वकः सप्धातुः सन्तापे । संतप् + तिब् । ८११ सू० संतधातोः स्थाने वि कल्पेन झङ्ख इत्यादेशे, ६२० सू० तिवः स्थाने इचादेशे झङ्क प्रादेशाभावे ९०१ सू० पकारस्य द्वित्वे, ९१० सू० धातोरन्तेऽकारागमे संतपद इति भवति । १२- व्याप्नोति । विपूर्वकः आपलृ धातुः प्राप्ती प्राप्तौ । व्याप्+ ति । ८११ सू० व्याप्धातोः स्थाने विकल्पेन श्रोप्रा इत्यादेशे ६२० सू० तिव इचादेशे ओअमाइ, प्रादेशाभावे ३४९ सू० यकारलोपे, २३१ सू० पकारस्य वकारे, ९१० सू० धातोरन्तेऽकारागमे, ६४७ श्रकारस्य एकारे वावेड इति भवति । ८१३ - समाप्नोति । सम्-पूर्वकः प्राप्त (श्राप्) धातुः समाप्तौ । समाप् + ति । ८१३ सू० समाजात विकल्पेन समाण इत्यादेशे ६२० सू० तिव इवादेशे समाणइ श्रादेशाभावे २३१ सू० पकारस्य वकारे, ९१० सू० धातोरन्तेऽकारागमे, ६४७ सू० मकारस्य एकारे समावेद इति भवति । ८१४- क्षिपति । क्षिप क्षेपे । क्षिप् + ति । ८१४ सू० क्षिधातो: विकल्पेन गलत्थ, अड्डक्ख, सोल्ल, पेल्ल, गोल्ल, छुह, हुल, परी, धत्त इत्यादेशा, ६२८ सू० तिव दचादेशे गलत्था, अडक्ला, सीसलग, पेल्लड, गोल्लक, ८४ सू० संयोगे परे ह्रस्वे सुल्लड़, पिल्लई, गुहलाइ, छहद, हुलइ, परीड, पत्तह आदेशाभावे २७४ सू० क्षस्य स्थाने खकारे, २३१ सू० पकारस्य वकारे, ११० सू० घातोरन्तेऽकाराग fees इति भवति । ८१४- उक्षिपति । उत्पूर्वकः क्षिधातुः कक्षेपे । उत्क्षिप् + तिय् । ८१५ सू० उत्क्षिप्धातोः विकल्पेन गुलगुच्छ, उत्यच, अल्लत्थ, उब्भुत्त, उस्सिक, हृक्ष इत्यादेशाः ६२० सू० तिव इचादेशे गुलगुछह, उत्थर, ग्रहलाइ उन्मुक्त उस्तिक्कड, हवखुबड प्रदेशाभावे ११ सू० तकारस्य, लोपे, २७४ सू० क्षस्य खकारे, ३६० सू० खकारद्वित्वे, ३६१ सू० पूर्वखकारस्य ककारे, २३१ सू० पकारस्य कारे, ९१० सू० अकारागमे तखिव इति भवति । ८१६ प्राक्षिपति । श्रापूर्वकः क्षिप्यातुः श्राक्षेपे । श्राक्षिप् + ति । १६० प्राक्षिपुत्रातो: विकल्पेन नीरव इत्यादेशे, ६२८ सु० तिव इचादेशे पीरव मादेशाभावे २७४ सू० क्षस्य खकारे, ३६० सु० वकारस्य द्विश्वे, ३६१ सू० पूर्वकारस्य ककारे, ८४ सू० प्राकारस्य चकारे, २३१ सू० पकारस्य वकारे ९१० सू० धातोरन्तेऽकारागमे अलिवद्द इति भवति । *
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy