SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ! ★ संस्कृत-हिन्दी टीकाद्वयोपेतम् ★ arras कारस्यागमे हिन्द इति भवति । ७६६-निशि। श्राधिद्धातुः आच्छादने । प्राछिद्+ तिय् । ७९६ सू० प्राधिातोः विकल्पेन मन्द, उद्दाल इत्यादेशी, ६२८ सू० तिव इचादेशे ओषावह, बद्दालह श्रादेशाभावे संस्कृतforमेr ग्रान् + इ इति ते ८४ सू० संयोगे परे ह्रस्वे ११० सू० धातोरन्तेऽकारागमे, पूर्ववदेव rferrer इति भवति । ग ३७ ७६७- - मुनाति । मृदु मर्दने । मृद+तिव् । ७९७ सू० मृधातोः स्थाने मल, मढ, परिहट्ट, खड्डू, घड. मड्डु, पन्नाड इत्यादेशाः ६२० सू० त्रिः स्थाने इचादेशे मलई, मह, परिहइ, बड्डु, चड्डा, मह, पनाह इति भवति । ७८ | पदि स्पन्दने । संस्कनियमेन स्पन्द+तिव् इति जाते, ७९८ सू० स्पन्दधातोः विकल्पेन चुत्रुबुल इत्यादेश ६२८ सू० तिव इचादशे बुलुबुलई, प्रादेशाभावे २२४ सू० स्पस्य स्थाने फकारे, ९१० सू० धातोरन्लेकारागमे फम्बद्द इति भवति । ७९६ - निष्प पातो विकल्पेन व श्रादेशाभावे ३४८ सू० जह इति भवति । ८०० निपूर्वकः पातु निष्पत्तौ क्रियासिद्धी । निष्पद् + तिव् । इत्यत्र ७९९ ० इत्यादेशे, ३६० सू० वकारस्य द्वित्रे, ६२० सू० तिवः स्थाने दचादेशे निश्वलड़ षकारलोपे, ३६० सू० पकारस्य द्विश्वे ८९५ सु० दकारस्य ज्ज इत्यादेशे निष्य ०--विसंचयति । विसम्पूर्वकः वद्धातुः प्रतिकले । विसंवद् + तिव । इत्यत्र ८०० सू० विसं दुधातोः स्पेन विट्ट, विलो फंस इत्यादेशाः ६२८ सू० सिवः स्थाने इवादेशे विअ, विलोड, फंस प्रादेशाभावे ९१० सू० धातोरन्तेऽकारागमे, १७७ सू० दकारस्य लोपे, १८० सू० यकारस्य श्रुती furus इति भवति । ८०१- शीयते । षट् शातने विशीर्णतायाम् । द् + तिव् । इत्यत्र ८०१ सू० सद्भावोः झड पक्षोड इत्यादेशी, ६२० सू० तिवः स्थाने इचादेशे भइ, पक्वोड इति भवति । ८०२ -- आक्रन्वते । प्राक्रन्द् ऋन्दने रोदने मान्द्+ति । ८०२ सू० श्राक्रन्द्धातोः विकल्पेन पीहर इत्यादेशे ६२० सू० तित्रः स्थाने इवादेशे णीहरण प्रादेशाभावे ३५० सू० रेकलोपे ३६० सू० ककारद्वित्वे, ६४ सू० सयोगे परे हरवे, ९१० सू० प्रकारागमे अवसम्बद्द इति भवति । ८०३ - खिद्यते । खिद् दैन्ये । खिद्+तिव । ८०३ सू० विद्वातोः विकल्पेन जुर, त्रिसूर इत्यादेश ६२८ सू तिन इचादेश जुर, बिसूर प्रादेशाभावे ८९५ सू० दकारस्य द्विरुक्ते जकारे खिज् इति भवति । ८०४ रुणद्धि । रुधूल रोधने । रुध् + तिथ् । ८०४ सू० रु धातोः विकल्पेन उत्थ इत्यादेशे, ६२८ सू० तिव इचादेशे उघड प्रदेशाभावे ८८९ सू० धकारस्य न्ध इत्यादेशे इ इति भवति । ८०५ - निषेति । निपूर्वकः धातुः निषेधे । निषेध्+तिव् । ८०५ सू० निषेधू धातो. बि कल्पेन हक्क इत्यादेश, ६२० सू० तिवः स्याने इवादेशे हक्कद आदेशाभावे २६० सू० पकारस्य सकारे, १८७ सू० ६कारस्य ह्कारे ११० सू० प्रकागमे मिले इति भवति । ८०६ - क्रुध्यति । क्रुषु क्रोधे | क्रुष्+तिन् । ५०६ ० क्रुध्धातोः जुर इत्यादेशे वैकल्पिके, ६२० सू० तिवः स्थाने इवादेशे सूर प्रादेशाभावे ३५० सू० रेफस्य लोपे, इत्यादेशे कुज् इति भवति । सु० वकारस्य ज्झ
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy