SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ९१० सू० श्रकारागमे संघ इति भवति । ७८५ - हासेन स्फुटति-विकसतीत्यर्थे ७८५ सू० स्फुद्धातोः स्थाने विकल्पेन सुर इत्यादेश, ६२० सू० तिव इवादेशे मुरइ इति भवति । ★ प्राकृत व्याकरणम् ★ ७८६मति । मडिधातुः भूषणे । मडि+तिव् । ७८६ सू० मडियातोः विकल्पेन चिञ्चादयः पञ्च श्रादेशाः भवन्ति, ६२८० तिव इवादेशे विचर, विजय, बिबिल्ल, शेडड, टिवि डिक्कड़, श्रादेशाभावे संस्कृतनियमन मण्ड+ ई इति जाते, ४१० सू० धातोरन्तेऽकारागमे मण्ड इति भवति । 9- तुडति । तुडिधातुः त्रोटने । तुड्+ति । सू० तुङ्घातोः स्याने विकल्पेन तोड, तुट्ट, खुट्ट, खुड, उखु, उल्लुक्क, गिलुवक, लुक्क, उल्लूर इत्यादेशाः ६२८ सू० तिः स्थाने दचादेशे तो तुट्ट, खुट्टड, खुडइ, उडद, उल्लुक्कड़, रिलुक्कड, लुबक, उल्लूरद आदेशाभावे ९१० सू० धातोते का रागमे बध इति भवति । ७८:- घूर्णते । धूणं भ्रमरणे । घूर्ण् + तिव् । ७८८ सू० घूर्ण बातोः घुल, घोल, धुम्म, पहल्ल इत्यादेशे ६२० सू० तिव इचादेशे घुल, घोलह, घुम्मड, पहलह इति भवति । ७८६ - विवर्तते । चिवृत् विशेषवर्तने । विवृत्+तिव् । ७८९ सू० विवृत् वातो: विकल्पेन इंस इत्यादेशे ६२८ सू० ति इवादेशे सर प्रादेशाभावे संस्कृत-नियमेन विवत् + इ इति जाते, ३०१ सु० र्तस्य टकारे, ३६० सू० टकार द्वित्वे ९१० सू० कामे व इति भवति । ७६० ववयति । क्वथधातुः क्वथने । क्वम + तिघ् । ७९० सू० धातोः विकल्पेन श्रट्ट इत्यादेशे, ६२८० तिव इनादेशे अट्ट प्रादेशाभावे ३५० सू० वकारलोपे, ८२१ सू० यकारस्य डकारे, ९१० सू० वातोरन्तेऽकारागमे क इति भवति । 1-61367 ७६१ - ग्रभ्यते । ग्रन्थ ग्रन्थः । ग्रन्थ + तिव् । ७९१ सू० ग्रन्धातोः गष्ट इत्यादेशे ६२८ सू० far दचादेशे गण्ड इति भवति । ग्रन्थिः । ग्रन्थिः+सि । प्रस्तुतसूत्रेण ग्रन्थ इत्यस्य मण्ठ इत्यादेखे, ५०० सू० इकार दीर्घ, १|१|३७| सू० सेरिकारस्य लोपे, ११ सू० सकारलोपे गण्ठ इति भवति । र--नाति । मथिभ्रातुः मन्थने । संस्कृतनियमेन मन्त्र + तिव् इति स्थिते, ७९२ सू० मन्धुधातो: विकल्पेन घुसल, विशेल इत्यादेशौ ६२८ सू० तिव इचा देशे घुसलइ बिशेल प्रादेशाभावे ९१० सु० सकारस्यागमे मन्यइ इति भवति । ७१३ - ह्लावयति । ह्लाद लादने । ह्लाद + णिग् + ति । इत्यत्र ७९३ सू० ण्यन्तह्लाद्धातोः अत्र इत्यादेशे ६२० सू तित्र इवादेशे अव इति भवति । इकारो ष्यन्तस्य ।"ह्लादि" इत्यत्र इकारग्रहणं ण्यन्तस्य परिग्रहणार्थं बोध्यम् । व्यन्तस्य प्रण्यन्तस्य च ह्लाद्धातोः अवअच्छा इति रूप भवतीति भावः । ७६४-- आत्मा । श्रात्मन् + सिप्रत्ता, प्रक्रिया ३२२ सूत्रे ज्ञेया । भ्रत्र एल्थ, प्रक्रिया ५७२ सूत्रे ज्ञेया । निषवति । निपूर्वकः पद्ल (सद् ) धातुः निषीदने । निसद् + तिन् । ७९४ सू० सद्धातोः स्थाने मज्ज इत्यादेश, २२१ सू० नकारस्य णकारे, ९०९ सू० इकारस्य उकारे, ६२० सू० तिवः स्थाने चादेशे खुमज्जर इति भवति । ७६५ - विनति । विदिधातु द्वैधीकरणे । संस्कृतनियमेन छिन्द + ति इति जाते. ७९५० दुधातो: विकल्पेन दुहाव, पिच्छल्ल, णिज्झोड, णिव्वर गिल्लूर, लूर इत्यादेशाः भवन्ति, ६२८ सू० तिव इचादेश हाइ, लि, लोड, बिरड, सिल्लूरह, लूर प्रादेशाभावे २१० सू० अ
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy