SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ عععععع चतुर्थवादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * रन्तेऽकारागमे पुजा इति भवति । ७७४-लमते । लस्ज् लज्जायाम् । लस्+ते । ७७४ सू० लस्धातोः विकल्पेन जीह इत्यादेशे, ६२८ सू० लिय': स्थाने इचादेशे ओहह प्रादेशाभावे ३४८ सू० सकारलोपे, ३६० सू० जकारस्य द्वित्त्वे, ९१० सू० धातोरन्तेऽकाराममे लम्जा इति भवति ।। ७७५-तेजति । तिज तेजने । ति +तिन् । ७७५ सू० तिज्धातोः विकल्पेन मोसुक्क इत्यादेशे, ६२८ स० तिव इचादेशे मोसुश्का इति भवति । तेजनम । तेजन+सि । वैकल्पिकत्वात् प्रस्तुतसूत्रस्याप्रवृत्ती १७७ सू० जकारलापे, २२८ सू० नकारस्य णकारे, ५१४ सू० सेम कारे, २३ सू० मकारानुस्वारे तेपरणं इति भवति । ७७६-माष्टि । मजूधातुः शुचौ । मज +तिन् । ७७६ स० मधातोः विकल्पेन उग्घुस,लुन्छ, पुञ्छ, पुसफुस, पुस, लुह, हुल, रोसाण इत्यादेशाः, ६२८ सू० तिव इचादेशे उमघुसह, लुछा, पुश्चक, पुसा, फुसइ, पुसा, लुहह, हुला, रोसाणा प्रादेशाभावपक्ष- १२६ सू० भूकारस्य प्रकारे, ९०१ सू० जकार द्वित्त्वे, ९१० सू० प्रकारागमे मज्जा इति भवति । ७७७-भक्ति । भञ्ज भंगे । भञ्ज् +तिन् । ७७७ सू० भधातोः स्थाने वेमय,मुसुमूर,मूर, सूर, सूड, विर, पविरञ्ज, करञ्ज, नीरजज इत्यादेशाः वैकल्पिकाः, १२८ सू० तिव इचादेशे बेमयाइ, मुसुमूरह, मूरइ, सूरह, सूडा, विरम, पविरा , करजह, नीरजा प्रादेशाभावे ९१० सू० धातोरन्तेऽकारागमे भजइ ति भवति । ७७८ -अनुबजति । अनुपूर्वकः वजधातुः पश्चाद्गमने । अनुव+ति । ७५० सू० अनुव्रजः विकल्पेन पडिमग इत्यादेशे, ६२० स० तिव इचादेशे परिग्या आदेशाभावे २२० स० नकारस्य णकारे, ३५० सू० रेफलोपे, ८९६ सू० जकारस्य च इत्यादेशे अणुवनइ इति भवति । ७७६---अर्जस्ति । मज् धातुः अर्जने । ध+तिव । ७७९ स. मधातोः विकल्पेन बिदव इत्यादेदो, ६२८ सु० तिवः स्थाने इचादेशे विढया प्रादेशाभावे १५० सू० रेफलोपे, ३६० सू० जकारद्वित्त्वे, ५१० सू० प्रकाराममे अज्जह इति भवति। ___७८०-युनक्ति । युजिर (युज्) योगे। युज+तिन् । ७८० सू० युज्धातोः जुञ्ज, जुज, जुप्प इत्यादेशाः, ६२८ सू० तिब इचादेशे झुजा, जुज्जा, जुप्पइ इति भवति । ७१-भुक्ते । भुजधातुः भोजने। भुज+तिन् । ७८१ सू० भुधातोः भुञ्ज, जिम, जेम, कम्म, अगह, चमढ़,समाण,चड्डु इत्या देशाः, ६२८ सू० तिव इचादेशे भुजद, जिमा, जेमह, कम्म, ६४७ स० अकारस्प एकारे कम्मेह, महद, चमढई, समाण, बाइ इति भवति ।। ७२-उपभुपते । उपभुज् उपभोगे। संस्कृतनियमेन उपभुज्+तिद् इति जाते, ७५२ सू० उपभुधातोः बिकल्पेन कम्मब इत्यादेदो, ६२८ सु० तिब इचादेशे कम्मवाद प्रादेशाभावे २३१ सू० प. कारस्य बकारे, १५७ सू० भकारस्य हकारे, ९१० सू० धातोरन्तेऽकारागमे उबरकर इति भवति । ___७८३-घटते । घट्यातुः चेष्टायाम् । घट+तिव् । ७५३ सू० घटधातोः स्थाने विकल्पेन मह इत्यादेशे, ६२८ सू० तिव इचादेशे गढा प्रादेशाभावे १९५ सू० टकारस्य डकारे,९१० सू० धातोरम्तेकारागमे घडद इति भवति । ७८४- संघटते । संघट सम्यक् चेष्टायाम् । संघट + तिन् । ७८४ सू० घद्धातोः स्थाने विकल्पेन गल इत्यादेशे, ६२८ मू० तिनः स्थाने इचादेशे संगला प्रादेशाभावे १९५ सू० टकारस्य 'डकारे,
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy