SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ *प्राकृत-व्याकरणम् * चतुर्थपादः ९१० सू० धातोरन्ते कारागमे, १७७ सु० चकारलोपे, १५० सू० यकार तो पयह इति भवति । ___७६२-मुञ्चति । मुच्ल मोचने । मुच् +तिन् । ७६२ सू० मुचधातोः स्थाने विकल्पेन छड्डु, अबहेड, मेल्ल, उस्सिक्क, रेभव,णिल्लुल्छ, धंसाड इत्यादेशाः, ६२८ सू० तिवः स्थाने इचादेशे षड्डइ, अबहै, मे, मि, माया, गिरजुन्छाद, धंसा आदेशाभावे ९१० धातोरन्तेऽकारागमे, १७७ सु० चकारलोपे सुअइ इति भवति । ७६३--"दुःखं मुञ्चति" इत्यर्थ ७६३ सू० मुच्धातोः स्थाने किम्वल इत्यादेशे, ६४७ सू० अकारस्य एकारे, ६२८ सू० तिवः स्थाने इचादेशेणवलेइ इति भवति । ७६४ - वञ्चति । वञ्चधातुः बचने। वञ्च् + तित् । ७६४ सू० वञ्च-धातोः विकल्पेन वेहव, वेलव, जूरव, उमच्छ इत्यादेशाः,६२८ सू० तिब इचादेशे बेहबद, बेलवइ, जूरया, उमच्छ आदेशाभावे वञ्च् + इ इत्यत्र ९१० सू० धातोरस्तेऽकारागमे वचः इति भवति। ७६५- रचयति । रचधातुः रचनायाम् । रच् + तिव । ७६५ सू० रच्धातोः विकल्पेन उग्गह, अवह, विडविड इत्यादेशाः, ६२८ सू० तिब इचादेशे उगहा, मवहा, विविडामादेशाभावे ९१० सू० अकारागमे, १७७ सू० चकारलोपे, १८० सू० यकारश्रुती रया इति भवति । ७६६-समारचयति । समारच्-धातुः सम्यग्-मर्यादय। रचनायाम् । समारच+लिन् । ७६६ सुः समारथेः विकल्पेन उवहस्थ, सारव, समार,केलाय इत्यादेशाः,६२८ सू० तिव इचादेशे उबहत्यक, सारवड, समारह केलायइ, प्रादेशाभावे ९१० सू० धातोरन्तेऽकारागमे,१७४७ सु० चकारलोपे,१८० स० यकारश्रुती समारया इति भवति । . ७६५-सिवति । सिच्ल सेचने । मिच् + तिन् । ०६७ सू० मिच्धातोः स्थाने विकलोन मिञ्च, सिम्प इत्यादेशी, ६.२० स० तिव इचादेशे सिञ्चद, सिम्पइ प्रादेशाभावे ५०९ सू० इकारस्य एकारे, ९१० सू० धातोरन्तेऽकारागमे, १७७ सू• चकारलोपे से इति भवति । ७६८ · पृछति । प्रचातुः पच्छायाम् । प्रच्छ+लिव । ७६८ सू० प्रच्छ्-धातोः स्थाने पुच्छ इत्यादेशे, ६२८ सू तिव इचादेशे पुछा इति भवति । ७६६-गर्जति । ग गर्जने। ग+तिम् । ७६९ सू० गधातोः विकल्पेन बुक्क इत्यादेशे, ६२८ सु० तिवः स्थाने इचादेशे बुक्का पादेशामावे ३५० सू० रेफस्य लोपे, ३६० सु० जकारस्य द्वित्वे, ९१० सू० धातोरन्तकारागमे ग ति भवति । ७०-वृषभी गर्मति इत्यर्थे ७७० सू० ग-धातोः स्थाने विकल्पेन ढिक्क इत्यादेशे, ६२८ सू० तिवः स्थाने इचादेशे ढिक्का इति भवति । ७७१- राजते । राज़ दीप्तौ। राज्+तिव् । ७७१ सू० रज्धातोः स्थाने विकल्पेन अग्ध,छम्ज, सह, रीर, रेह इत्यादेशाः, ६२८ सू० सिब इचादेशे अग्धा, छज्जा, सहा. रोरइ, रेहाइ प्रादेशाभावे ९.१० सू० धातोरन्तेऽकारागमे, १७७ सू० जकारलोपे, १८० सू० यकारश्रुतौ रापद इति भवति । . . ७७२---मजति । टुमस्जो-मस्ज़ शुद्धौ । मस्ज् +तिन् । ७७२ सू० मधातोः विकल्पेन पाउड्डु, णिउड्डु, बुड्ड, खुप्प इत्यादेशाः, ६२८ सू० तिव इचादेशे प्राउडर, णिउड्डइ, बुइ, खुप्पा आदेशाभावे ३४८ सू० सकारलोपे, ३६० सू० जकार द्वित्वे, ९१० सू० धातोरन्तेऽकाराममे मज्जा इति भवति । . ७७३ पुजाति । पुज् राशीकरणे। पु+तिन् । ७७३ सू० पुष धातोः विकल्पेन ओराल, धमाल इत्यादेशो, ६२८ सू० सित्रः स्थाने इचादेशे ओरालाइ, घमासा आदेशाभावे ९१० सू० घातो
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy