SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः * संस्कृत-हिन्दी-टोकाद्वयोपेतम् * अड्डे पादेशाभावे, व्याप+इ, इत्यत्र ३४९ सू० यकारलोपे, २३१ सू० पकारस्य वकारे, ९०५ सू० - कारस्य पर इत्यादेशे, अकारस्य एकारे बावरेड [व्यापार करोतीत्यर्थः] इति भवति । ७५३-संवृणोति । संवृ संवरणे । संवृ+तिन् । ७५३ सू० संवृधातोः विकल्पेन साहर, साहस इत्यादेशी, ६२८ सू० तिवः स्थाने इचादेशे शाहरण साहट्टा मादेशाभावे ९०५ सु० ऋकारस्य पर इत्यादेशे संबइ इति सिद्धम् । ७५४ ---माद्रियते । यादृइ प्रादरे । प्राद+तिन् । ७५४ सू० प्राधातोः विकल्पेन सम्माम इत्यादेशे, ६२८ सू० तिवः स्थाने इचादेशे सन्नामाइ मादेशाभाचे १०५ सू० ऋकारस्य अर इत्यादेशे आदर इति भवति । .... .. ७५५-प्रहरति । प्रधातुः प्रहारे । प्रह-+ तिन् । ७५५ सू० प्रहृयातोः विकल्पेन सार इत्यादेशे, ६२८ सू० तिवः स्थाने इचादेशे सार प्रादेशाभाचे ३५० सु० रेफलोपे, ९०५ सू० ऋकारस्य पर इत्यादेशे पहरइ इति भवति । ७५६-अवतरति । अवतृ अवतरणे। अबत+ तिब् । ७५६ सू० अवतृधातोः बिकल्पेन श्रोह, पोरस इत्यादेशौ,६२८ सु० तिब इचादो ओहा, ओरसइ प्रादेशाभावे, १७२ सू० अवोपसर्गस्य स्थाने प्रोकारे, ९०५ सू० ऋकारस्य पर इत्यादेश, १७७ सु० तकारलोपे ओपरा इति भवति । ७५७ . शक्नोति । शगल सामध्यें। शक + तिन् । ७५७ सू० शक्धातोः विकल्पेन च4, तर, तीर पार इत्यादेशाः, ६२८ सु० तिव इचादेशे बघा, तर, तीर, पारा आदेशाभावे २६० सू० शकारस्थ सकारे, ९०१ सू७ ककारस्य द्वित्त्वे, ९१० सू० धातोरन्तेऽकारागमे सबका इति भवति । स्यजतेरपीति । खया इति रूप केवलश धातारेक माह भवति, प्रत्युत त्यजुधातोरपि भवति । यथा-त्यति । त्यज त्यागे । त्यज् + तिन् । २८४ सू० त्यस्य चकारे, ११० सू० धातोरन्तेऽकारागमें, १७७ सू० जकारलोपे, १८० सू० यकारश्रुतौ, तिब इबादेशे चयइ इति सिद्धम् । एवमेव तरह इति तरतेरपि भवति । यथा--- तरति । तु तरणे । त+लिन् । ९०५ सू० ऋवारस्य पर इत्यादेश, तिब इचादेश तरह इति भवति । तीर इति रूपं तीच्यतेरपि भवति । यथा-तीरयति । तीर कर्मसमाती । तीर+णि+तिन् । ६३८८ मू० लिग: अकारे तीरइ इति भक्षि। पारेइ इति पारयतेरपि-पारधातोरपि भवति । यथा-पारयति । पार पारणे, समातौ च । पार+जिग् + तिब् । ६३५ सूणिग: एकारे पारेइ इति भवति । इदमत्र हार्दम-सह, तरह, तोरइ, पारद इत्येतानि रूपाणि केवलं शधातोरेव न बोध्यानि, परमेतानि रूपाणि मशः त्यज-त-तीर-पार-धातूनामपि भवन्ति । ____७५८-फरकति । फक्रधातुः नौचंगती-मन्दगमने, असव्यवहारे च । फरक+तिम् । ७५.८ सू० फवधातोः स्याने थक्क इत्यादेशे, ६२८ सू० तिब इचादेशे थक्कर इति भवति । ___E-- श्लाघते । इलाए लायाम् । श्ला+तिव। ७५९ सू० श्लाघ्वाती: स्वाने सलह इत्यादेशे, ६२८ सू० लिव इचादेशे सलाह इति भवति । ७६०-खचति । खच पावनकरणे, बन्धने, सन्मुखाभिगमने च । खच्+तिन् । ७६० सु० खचधातोः विकल्पेन वेड इत्यादेशे, ६२८ सू० लिव इचादेशे बेमा प्रादेशाभावे ११० सू० धातोरन्लेकारागमे खचद्द इति भवति । ७६१ --- पचति । पच पाके । पन्+तिव । ७६१ सू० पधातोः विकल्पेन सोल्ल, पउल इत्यादेशी, ६२८ सू० तिवः स्थाने इचादेको सोहल, ८४ सू० संयोगे परे ह्रस्वे सुस्लाइ, पक्षलइ प्रादेशाभावे
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy