________________
३२
* प्राकृत व्याकरणम् *
चतुर्थपादः ८४८ --- शे. फिर-फिट्ट-फुड-फुट्ट-चुक्क भुल्ला .। । ४ १७७ । भ्र शेरेते षडादेशा वा भवन्ति । फिडइ, फिट्टइ, फुडइ, फुट्टइ, चुक्कइ, भुल्लइ । पक्षे भसइ।
८४६-नशेणिरणास-णिवहावसेह-पडिसा-सेहावहराः।८।४।१७८ । नशेरेते घडादेशा वा भवन्ति । गिरणासइ, रिणवहइ, असेहइ, पडिसाइ. सेहइ, अवहरइ। पक्षे नस्सइ ।
१५०-अवारकाशो वासः । । ४ । १७६ । अवाल्परस्य काशो वास इत्यादेशो भवति । प्रोवासइ।
* अथ धात्वादेश-विधिः (ख) * अस्मिन् प्रकरणेऽपि पूर्वप्रकरणतुल्यमेव धात्वादेशविधिः निरूप्यते
७४६-विस्मरति । विपूर्वकः स्मृधातुः विस्मरणे । विस्मृ+ तिब् । ७४६ सू० विस्मृधातोः पम्हुस, बिम्हर, बीसर इत्यादेशाः, ६२८ सू० तिव इचादेशे पहुसइ, बिम्हर, बोसः इति भवति ।
७४७- व्याहरति । व्याहृ पाख्याने । व्याह + तिव् । ७४७ सू० व्याहृधातोः बिकल्पेन कोक्क, पोक इत्यादेशो, ६२८ सू० तिव इचांदेशे कोक्का, पोक्का इति भवति । कोक्का, पोक्कर इत्यत्र ८४ सु० संयोगे परे ह्रस्वे कृते कुक्कर पुक्का आदेशाभावे-व्याह+इ, इत्यत्र ३४९ सू० यकारलोपे, ९०५ सू० ऋकारस्य पर इत्यादेशे बाहर इति भवति ।
७४८-प्रसरति। प्रपूर्वक: सूधातुः प्रसार गरे । प्रमृ + तिव । ७४८ सू० प्रसूधातो. विकलपेन एयल्ल, उवेल्ल इत्यादेशी, ६२८ सू० तिव इचादेशे पयल्ला, उल्लई प्रादेशाभावे ३५० सू० रेफलीपे, ९०५ सू० ऋकारस्य अर इत्यादेशे पसरह इति भवति ।
. .७४६-प्रसरति मालती । गन्धः प्रसरतीत्यर्थे ७४९ सू० प्रसृधाताः विकल्पेन महमह इत्यादेश, ६२८ सू० तिवं इचादेशे महमहा इति भवन्ति । मालता। मालती सि । १७७ सू० तकारलापे, १११ ३७ सू० सेरिकारलोपे, ११ सू० मकारलोपे मालई इति भवति । मालतोयम्धः । भालत्या-पुष्पविशेषस्थ गन्धः । मालतीगन्ध+सि। १७७ सू० तुकारलोपे, ४९१ सू० सों:, डिति परेऽन्त्यस्वरादेलोपे मालई-गन्धो इति भवति । प्रसरति । प्रमृ प्रसरणे । प्रस लिन् । ३५० सू० रेफलोपे, ९०५ सू० ऋ. कारस्य पर इत्यादेशे, तिव चादेशे पसरप इति भवति। वंकल्पिकत्वादय प्रस्तुतसूकस्य प्रवृत्त्वभावः । गन्ध इति किम् ? प्रसृधासुः यदि गन्धविषयको भवेत्तदैव प्रस्तुतसूत्रस्य प्रवृत्तिभवति,नान्यथा । यथा-- प्रसरति पसरई। गन्धविषयकत्वाभावादत्र प्रस्तुतसूत्रस्य प्रवृतिनं जाता।
-निस्सरति ! निसपूर्वक: सूधातः निर्गमने। निस्स+तिन् । ७५० सू निस्सघातलीः विकल्पेन एणीहर, नील, घाउ, वरहाड इत्यादेशाः, ६२८ सू० तिव इचादेशे गोहरा, नोला, घाइ, पर. हाउ आदेशाभावे ३४८ सू० सकारलोपे, ४३ सू० इकारस्य दीधे, दीघत्वात् ३६३ सू० सकारस्य द्विस्वाभावे, ९०५ सू० ऋकारस्य अर इत्यादेशे मोसरइ इति सिद्धम्।।
७५१- जागति । जागृ निद्राक्षये । जागृ+तिद्, ७५१ सू० जागृधातोः विकल्पेन जम्म इत्यादेशे, ६२८ सू० तिवः स्थाने इचादेशे जमा प्रादेशाभावे ९०५ सू० ऋकारस्य भर इत्यादेशे जागरह इति भवति ।
७५२ - व्याप्रियते व्यापार करोतीत्यर्थः । व्याप-धातुः व्यापारे । वि-मा-पृ+तिन् । ७५२ सू० व्यापृधातोः विकल्पेन भानड्ड इत्यादेशे, ६४७ सू० अकारस्य एकारे, ६२८ सू० तिव इचादेशे आ