________________
चतुर्थपादः
mereummernamruaamanartmernamaanaynary
* प्राकृत-व्याकरणम् ★ ६३४-पाडा अहिपञ्चचुषः ।।४।१६३३ माङा सहितस्य गमेः अहिपच्चुन इत्यादेशो वा भवति । अहिपच्चुनइ । पक्षे प्रागच्छ।।
५३५-समा अभिडः । ८ । ४ । १६४ । समा युक्तस्य गमेः अभिड इत्यादेशो वा भवति। प्रतिय, संगम्य ..::: . . . . . ..
८३६---अभ्याडोम्मत्थः। ८ । ४ । १६५ । अभ्याङ्भ्यां युक्तस्य गमेः उम्मत्थ इत्यादेशो वा भवति । उम्मत्थइ, अब्भागच्छइ, अभिमुखमागच्छतीत्यर्थः ।
८३७-प्रत्याङा पलोट्टः।८।४। १६६ । प्रत्याझ्या युक्तस्य गमेः पलोट्ट इत्यादेशो वा भवति । पलोदृश, पच्चागच्छाइ ।
८३८ शमेः पडिसा-परिसामौ । ८।४ । १६७ । शमेरेतावादेशी वा भवतः। ए. डिसाइ, परिसामइ, समइ।
३६-रमेः संखुड्ड-खेड्डोमाब-किलिकिञ्च-कोटुम-मोट्टाय-णीसर-वेल्लाः । ८ । ४ । १६८ । रमते रेतेऽष्टादेशा वा भवन्ति। संखुड्डइ, खेड्डइ, उन्भाइ, किलिकिञ्चइ, कोट्टुमइ, मोट्टाय इ. पीसरह, वेल्लइ, रमह ।
४०--पूरेरग्घाडाग्यबोद्ध माङ्ग माहिरेमाः । ८ । ४ । १६६ । पूरेरेते पञ्चादेशा वा भवन्ति । अग्घाडइ, अग्घवइ, उद्धमाइ, अङगुमई, महिरेमइ, पूरह ।
८४१----स्वरस्तुवर-जाडौ।।४ । १७० । त्वरतेरेतादादेशी भवतः । तुवर इ, जनडई, तुवरन्तो, जमडन्तो।
८४२-त्यादिशत्रोस्तूरः । ८ । ४ । १७१ । त्वरतेस्त्यादौ शतरि च तूर इत्यादेशो भवति । तूरइ, तुरन्तो।
८४३-तुरोश्यादौ ।।४।१७२॥ त्वरोऽत्यादौ तुर आदेशो भवति । तुरिमो, तुरन्तो। ८४४-क्षर. खिर-झर-पझर-पच्चड-णिसचल-
णिमाः । ८।४।१७३ । क्षरेरेते षडादेशा भवन्ति । खिरइ, झरइ, पज्झरह, पच्चड, णिच्चलइ, पिटुअइ ।
८४५-उच्छल उत्थल्लः ।८४।१७४। उच्छलतेरुत्यल्ल इत्यादेशो भवति । उत्थल्लइ ।
८४६-विगलेस्थिप्प-मिट्टहा।८।४ । १७५ । विगलतेरेताबादेशी वा भवतः। थिप्पड, रिणवह इ, विगलाइ।
८४७-दलि-बल्योदिसट्ट-वम्फो। ८।४ । १७६ । दलेर्वलेश्च यथासंख्यं विसट्ट, वाफ इत्यादेशी वा भवतः । विसट्टइ, बम्फइ, पक्षे दलइ, बलइ। *ति प्राविर्यस्य स त्यादिः, तस्मिन् त्यादावित्यर्थः ।