________________
प्राकृत-व्याकरणम् ★
चतुर्थपादः
८२३- प्रदीपेस्तेव सन्दुम-सन्धुक्काम्भुत्ताः । ८ । ४ । १५२ । प्रदीप्यतेरेते चत्वार श्रादेशा वा भवन्ति । तेस्रवइ, सन्दुमइ, सन्धुक्कड़, प्रब्भुतइ, पलीवइ ।
८२४ - लुभः संभावः । ८ । ४ । १५३ । लुभ्यतेः संभाव इत्यादेशो वा भवति । संभा वड़, लुग्भद्द ।
८२५ - क्षुः खर पहा । ४ । १५४ धुः खजर, पड्डुह इत्यादेशो वा भवतः । खउरई, पड्डुहई, खुब्भइ ।
८२६- आडो रमे रम्भ-ढव । ८ । ४ । १५५ । श्राङ: परस्य रमे रम्भ, दव इत्यादेशौ वा भवतः । आरम्भव, आवड, प्रारभई ।
८२७ - उपालम्भेर्भड - पच्चार - वेलवाः । ८ । ४ । १५६ । उपालम्भेरेते श्रय प्रदेशा वा भवन्ति । भङ्खड़, पच्चारइ, बेलवइ, उवालम्भइ ।
८२८--प्रवेज् म्भो जम्मा ८४ । १५७ | जृम्भेजंम्भा इत्यादेशो भवति, वेस्तु न भवति । जम्भाइ, जम्भामह । श्रवेरिति किम् ? केलिपसरो विग्रम्भइ ।
३०
८२६-भाराकान्ते नमेणिढः । ८ । ४१५८ | भाराक्रान्ते कर्तरि नमेरिसुढ इत्यादेशो भवति । णिसुढइ, पक्षे रावइ । भाराक्रान्तो नमतीत्यर्थः ।
८३०- विश्रमेणिया । ८ । ४ । १५६ | विश्राम्यतेरिfart इत्यादेशो वा भवति । रिगव्वाइ, वीसमइ ।
८३१ - प्रा* मेरोहावोत्थारच्छुन्दा: । ६ । ४ । १६० । श्राक्रमतेरेते श्रय श्रादेशा वा भवन्ति । श्रोह्राव, उत्थारद्द, छुन्दर, अक्कम
८३२--भ्रमेष्टिरिटिल्ल-डुण्डुल्ल ढण्ढल्ल चक्कम्म-मम्मड-भमड-भमाड-तलभ्रष्ट भ टम्प - भुम-गुम-फुम - फुस दुम- दुस- परी- पराः । ८ । ४ । १६१ । भ्रमेरेतेऽष्टादशादेशा वा भवन्ति । टिरिटिल्लर, ढुण्डुल्लड, ढण्ढल्लई, चक्कमइ, सम्मडद, भमडइ, भमाद, तलअण्ट, झण्टइ, झम्पइ, भुमइ, गुमइ, फुमइ, फुसइ, बुमइ, दुसइ, परी, परइ, भमइ ।
८३३ – गमेरई इच्छा णुवज्जावज्ज सोक्कुसाक्कुस-पच्चड्ड- पच्छन्द- णिम्सह-पीणी- पीलुवक-पव-रम्म-परिश्रल्ल बोल-परिश्रल-गिरिणास णिवहाब सेहावहराः ||४११६२ | गमेरेते एकविंशतिरादेशा वा भवन्ति । श्रई, प्रइन्छ, भरयुवज्जइ, प्रवज्जसद्द, चक्कुसर, प्रक्कुस, पच्चड्डद्द, पच्छन्दई, रिणम्महद्द, शीड, रगीराइ, गोलुक्कर, पदग्रह, रम्भइ, परिअल्इ, बोलाइ, परिश्रलइ, गिरिरणासह, शिवहर, धवसेहरू, श्रवहर, पक्षे गच्छइ । हम्मद, हिम्मइ, सीहम्मद, माहम्मद, पहम्मद्द इत्येते तु हम्म गतावित्यस्यैव भविष्यन्ति ।