SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ २९ ८०६ - नृपः स्थिष्पः । ८ । ४ । १३८ । तृप्यतेः स्थिम्प इत्यादेशो भवति । बिप्पइ | ८१० - उपसर्पेरलिनः । ८ । ४ । १३६ । उपपूर्वस्य सृपेः कृतगुरणस्य अल्लिम इत्यादेशो वा भवति । परिग्रह, उवसप्पइ । ८११ - संतपेङ्खः । ८४ । १४० । संतपेङ्ख इत्यादेशो वा भवति । इ । पक्षे, संतप्पर । ८१२- व्यापेरोअग्गः । ८ । ४ । १४१ | व्याप्नोतेरोग इत्यादेशो वा भवति । sters, aids | ८१३ - समापेः समाणः । ८ । ४ । १४२ । समाप्नोतेः समारग इत्यादेशो वा भवति । समाइ, समावेइ । ८१४- क्षिपेलत्थाडुक्ख-सोल्ल- पेल्ल-गोल्ल-छह-हुल परी घत्ताः । ८ । ४ । १४३ । क्षिपेरेते नवादेशा वा भवन्ति । गलत्याइ श्रडुक्खड, सोल्लइ, पेल्लइ, गोल्लड, हस्वत्वे तु पुल्लइ, छुहइ, हुल, परोड, वत्तइ, खिवइ । ८१५ – उत्क्षिपेलगुच्छोत्थंघाल्लस्योम्भु लोरिस हवा | ८ । ४ । १४४ । उपूर्वस्य क्षिपेरेते पड. देशा वा भवन्ति । गुलगुञ्छद, उत्थङ्घइ, मल्लरथई, उत्तर, उस्क्किर, हक्ges, उक्eिet | ८१६ - प्राक्षिपेर्णीरवः । ८ । ४ । १४५ | प्राङ्पूर्वस्य क्षिपेर्णीरव इत्यादेशो वा भवति । शीरवई, fores # ८१७ -- स्वपेः कमवस- लिस-लोट्टा: । ८ । ४ । १४६ | स्वपेरेते त्रय आदेशा वा भवन्ति । कमaas, लिसइ, लोट्टई, सुझइ । ८१८ - वेपेरायम्ब यौ । ८४ । १४७ । वेपे: आयम्ब, प्रायज्भ इत्यादेशो वा भवतः । श्रयम्बद, आयज्झद, वेव । ८१६- लिपेज-बडवडी । ४ । १४८ । विलपे, वडवड इत्यादेशी वा भ वतः । झङ्खङ, वडवडइ, विलवद । ८२० - लिपो लिम्पः । ८ । ४ । १४६ । लिम्पतेः लिम्प इत्यादेशो भवति । लिम्पइ । ८२१ - गुप्येवर णडौ । ८ । ४ । १५० । गुप्यते रेतावादेशौ वा भवतः । विरइ, गुडइ । पक्षे गुप्पइ । ८२२ - पोहो निः । ८ । ४ । १५१ । कपेः प्रवह इत्यादेशो व्यन्तो भवति । श्रवहावे, कृपां करोतीत्यर्थः ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy