________________
★ प्राकृत-व्याकरणम् ★
चतुर्थपाद:
७६५ - छिदेदु हाव-छिल्ल- णिज्कोड-निब्बर पिल्लूर-लूराः । ८ । ४ । १२४ ॥ छिदेरेते षडादेशा वा भवन्ति । दुहावइ, छिल्लड, गिज्झोडइ, रिगब्बरद्द, गिल्लूरइ, खुरई, पक्षे, छिन्द ।
७६६ - प्राडा प्रोग्रन्दोद्दालो । ८ ४१.१२५ | प्राह युक्तस्य विदेशेयन्द, उद्दाल इत्यादेशो वा भवतः । श्रोप्रन्दइ, उद्दालक, श्रच्छिन्द ।
२८
७६७-- मृदो मल-मढ परिहट्ट-खड-चड्ड-मड-पन्नाडा: । ६ । ४ । १२६ । मृद्नातेरेते सप्तादेशा भवन्ति । मलई, मटर, परिहट्टइ, खडुइ, चहुइ महुइ, पन्नाडइ ।
1
७६८ - स्पन्देहखुसुखुलः । ८ । ४ । १२७ । स्पन्देश्चुलुचुल इत्यादेशो वा भवति । चुलुचुल, फन्दद।
७६६- निरः पदेवल । ८ । ४ । १२८ । निपूर्वस्य पदेर्बल इत्यादेशो वा भवति । निव्वलs, निप्पज्जइ ।
८०० - विसंवदेविश्रट्ट विलोट्ट-फंसा । ८४ । १२६ । विसंपूर्वस्य वदेरेते त्रय प्रादेशा वा भवन्ति । विग्रदृइ बिलोट्टइ, फंसइ, दिसंबयई ।
८०१-शदो झुंड पक्खोडौ । ८ । ४ । १३० । श्रीयतेरेतावादेशौ भवतः । भडइ, reates |
८०२ -- श्राक्रन्देहः । ८ । ४ ११३१ । श्राक्रन्देशहर इत्यादेशो वा भवति । गीहरइ, मक्कन्द |
8
८०३ - खिदेर्जूर - विसूरौ । ८ । ४ । १३२ । खिदेरेतावादेशौ वा भवतः । जूरइ, बिसुरइ, खिज्जइ ।
८०४- - राधेरुत्थङ्घः । ६ । ४ । १३३ । रुरुत्य इत्यादेशो वा भवति । उत्थङ्घ,
रुन्धइ ।
८०५- निषेधेर्हक्कः । ८ । ४ । २३४ । निषेधते इत्यादेशो वा भवति । हक्क,
निसेहर ।
८०६ - क्रुधेर्जूरः । ८ । ४ । १३५ । क्रुधेर इत्यादेशो वा भवति । जुरइ, कुज्झइ । -जनो जा-जम्मौ । ८ । ४ । १३६ । जायतेर्जा, जम्म इत्यादेशौ भवतः । जाग्रइ,
603
जम्मइ ।
८०८
-तनेस्तड-तड-तड्डव-विरलाः । ८ । ४ । १३७ | तनेरेते चत्वार श्रादेशा वा भवन्ति । तडइ, तडुइ, तड्डबइ, विरल्लड, तराइ ।