________________
चतुर्थषादः
★ संस्कृत-हिन्दो-टीकाद्वयोपेतम् * पडिप्रग्गड, अणुवच्चाइ।
७७६-अर्जेविडवः ।।४.१०८॥ अर्जेविढव इत्यादेशो वा भवति । विदवइ, प्रज्जइ।
७८०-युजो जुञ्ज-जुज्ज-जुष्याः ! ८ । ४ । १०६ । युजो जुञ्ज, जुज्ज, जुप्प इत्यादेश! भवन्ति । जुन इ, जुज्जइ, जुप्पह ।
७५१--भुजो भुज-जिम-जेम-कम्माण्ह-चमढ-समाण चड्डा ।।४।११० । भुज एतेऽष्टादेशा भवन्ति । भनहजिप, जेमइ, कम्भेइ, अाह, चमढइ, समारग इ, चड्डद ।
७८२-वोपेन कम्मकः । ८।४।१११ । उपेन युक्तस्य भुजेः कम्मब इत्यादेशो वा . भवति । कम्मवइ, उपहनाई।
७६३-घटेंगढः । ८ । ४ । ११२। घटतेगढ इत्यादेशो वा भवति । गढइ, घडइ ।
७८४-समो गलः । ८।४ । ११३ । संपूर्वस्थ घटतेर्गल इत्यादेशो वा भवति । संगल इ, संघडइ ।
७६५-हासेन स्फुटमुरः । ८ । ४ । ११४ । हासेन करणेन यः स्फुटितस्तस्य मुरादेशो वा भवति । मुरइ । हासेन स्फुटति ।।
७६६--मण्डेश्चिञ्च-चिमचन-चिञ्चिल्ल-रोड-टिविडिक्काः ।।४।११५ । मण्डेरेते पञ्चादेशा वा भवन्ति । चिवई.चिञ्चप्रह,चिविल्लइरोडइ,टिविडिक्कइ, मण्डइ ।
७८७--तुडेस्तोड-तुट्ट-खुट्ट-खु डोक्खुडोल्लुक्क-णिलुषकन्तुक्कोल्लूराः।८।४ । ११६ । तुडेरेते नवादेशा वा भवन्ति । तोड, तृट्टइ, खट्टइ, खुडइ, उक्खुड्डइ, उल्लुक्कइ, रिगलुक्कड, लुक्कई, उल्लूरड, तुडइ।
७८८-धूर्णो घुल-घोल-धुम्म-पहल्लाः । ८ । ४ । ११७ । घुणे रेते चत्वार प्रादेशा भवन्ति । धुलइ, घोलइ, बुम्मई, पहल्लइ ।
७२६-विवृतेदसः ।।४।११८ । विवृतेढस इत्यादेशो वा भवति । ढंसद, विवइ । ७६०-क्वथेरट्टः। ८ । ४ । ११६ । क्थेरट्ट इत्यादेशो वा भवति । अट्टइ, कढई । ७६१---ग्रन्थो गण्ठः । ८ । ४ । १२० । ग्रन्थेगंग्ठ इत्यादेशो भवति । गण्ठइ, गण्ठो ।
७६२-मन्थेघुसल-विरोलौ । ८ । ४ । १२१ । मन्थेघुसल, बिरोल इत्यादेशौ वा भवतः। घुसलइ, विरोलइ, मन्थाइ ।
७६३--ह्लादेरवनच्छः । ८ । ४ । १२२। लादतेर्ण्यन्तस्याण्यन्तस्य च प्रवप्रच्छ इत्यादेशो भवति । अव प्रच्छा, लादते हादयति वा । इकारो ण्यन्तस्यापि परिग्रहार्थः।।
७९४ ---नेः सवो मज्जः। ८ । ४ । १२३ । निपूर्वस्य सदो मज्ज इत्यादेशो भवति । प्रत्ता एत्व गुमउगई।