________________
IngAPAARI
* प्राकृत-ध्याकरणम् *
चतुर्थवाद: ७६४-वञ्चेहब-वेलव-जूरबोमच्छाः । ।४।६३ । वंचतेरेते चत्वार प्रादेशा था भवन्ति । वेवा, वेलबइ, जूरवइ, उमच्छर, वञ्च ।
७६५--रचेरुगहावह-विडविड्डा । ८ । ४ । ६४ । रचेर्धातोरेते त्रय प्रादेशा वा भवन्ति । उगहई, अवहइ, विडविडुइ, रयइ । - ७६६-समारचेस्वहस्थ-तारव-समार-केलायाः।। ४ । ६५ । समारचेरेते चत्वार प्रादेशा वा भवन्ति । उनहत्य ६, सारवइ, समारइ, केलाय इ, समारयइ ।
७६७-सिधेः सिञ्च-सिम्पौ।। ४।६६ । सिवरेतावादेशौ वा भवतः । सिञ्चाइ सिम्पइ, से अई।
७६५-प्रच्छः पुच्छः। ८ । ४१६७। पृच्छेः पुच्छादेशो भवति । पुन्छ । ७६९-गजेबुक्कः । ८।४।६८ । गर्जतेबुक इत्यादेशो वा भवति । बुक्का,गज्जइ ।
७७०-वृषे ढिक्कः । ८।४।१६ । वर्षकत कस्य गर्नेटिक इत्यादेशो वा भवति । हिक्कई । वृषभो गजेति ।
७७१-राजेरग्ध-छज्ज-सह-रीर-रेहा: ।।४११००। राजेरेते पञ्चादेशा वा भवन्ति । प्रग्याइ, छज्जइ, सहइ, रोरद, रेहइ, रायइ ।
७७२---मस्जेराउड-णिउड्ड-बुड्ड-खुप्पाः । ८ । ४ । १०१। मजनतेरेते चत्वार आदेशा वा भवन्ति । पाउड्ड, रिण उड्डइ, बुड्डा, खुप्पइ, मज्जइ । - ७७३-पुजेरारोल-बमालौ। ८।४ । १०२। पुञ्जरेताबादेशी वा भवतः । प्रारोलइ, वमालइ, पुञ्ज ।
७७४-लस्जेर्जीह ।।४।१०३। लज्जतेर्जीह इत्यादेशो वा भवति । जोहाइ, लज्जइ ।
७७५-तिजेरोसुक्कः । ८।४। १०४ । तिजे रोसुक्क इत्यादेशो वा भवति । प्रोसुक्का, अरणं । : ७७६-- मृजेहाधुस-लुञ्छ-पुञ्छ-युस-फुस-पुस-लुह-हुल-रोसाणाः । ८।४। १०५ । मृजेरेते नवादेशा वा भवन्ति । उग्घुसाइ, लुञ्छई, पुञ्छ, सइ, फुसद, पुसइ, लुहइ, हुलाइ, रोसारराइ । पक्षे मज्जई।
७७७-मञ्जर्वेमय-मुसुमूर-मूर-सूर-सूड-विर-पविरज-करञ्ज-नीरजाः । ८ । ४॥ १०६ । भञ्जरेते नवादेशा वा भवन्ति । वेमय इ, मुसुमूरइ, मुरइ, सूरइ, सूडाइ, चिरइ, पविरजह, कराइ, नीरज, मनइ ।
७७८-अनुवजे; पडिप्रग्गः । ८ । ४ । १०७ । अनुबजेः पडिगा इत्यादेशो वा भवति ।