________________
चतुर्थ पादः
* संस्कृत-हिन्दी-टोकाद्वयोपेतम. ७४६ --महमहो गन्धे । ८ । ४ । ७८ । प्रसरतर्गन्धविषये महमह इत्यादेशो वा भवति । महमह्इ मालई : मालइ-गन्धो पसरइ । गन्ध इति किम् ? पसरह ।
७५०-निस्सरेणीहर-नील-धाड-वरहाडाः ।।४।७९ । निस्सरतेरेते चत्वार आदेशा वा भवन्ति । णीहर६, नीलई, धाड, वरहाडई, नीसरह ।
७५१-जाने जग्गः । ८ । ४१.८० जागर्तेर्जग्ग इत्यादेशो वा भवति । जग्गइ । पक्षे जागर ।
७५२-व्याप्रेराअड्डः।।४।८१ । व्याप्रियतेराअड्ड इत्यादेशो वा भवति । प्राअड्डेइ, वानरेइ ।
७५३-संगे. साहर-साहट्ठौ । ८ । ४। ८२ । संवृणोतेः साहर, साहट्ट इत्यादेशौ वा भवतः । साहर इ, साहट्टइ, संवरइ ।
७५४-प्रादृङ: सन्नामः । ८ । ४ । ८३। माद्रियतेः सन्नाम इत्यादेशो वा भवति । सन्नामइ, पादरइ।
७५५-प्रहगेः सारः।।४।८४ । प्रहरते: सार इत्यादेशो वा भवति । सारइ, पहर।
७५६-अवतरेरोह-ओरौ ।। ४ । ८५ । अवतरते: प्रोह, पोरस इत्यादेशी वा भवतः । पोहइ, प्रोरसाइ, प्रोपर।
७५७--शकेश्चय-तर-सीर-पारा.। ८ । ४। ८६ । शलोते रेते चत्वार प्रादेशा वा भवन्ति । चयइ, तरह, तारइ, पारई, सक्कइ । त्यजतेरपि चयही हानि करोति । तरतेरपि तरई। तीरयतेरपि तीरइ। पारयतेरपि पारे । कर्म समाप्नोति ।
७५८-फक्कस्थक्कः । ८।४।८७ । फक्कतेस्थक्क इत्यादेशो भवति । धक्का ! ७५६-श्लाघः सलह । ८।४।८८ । श्लाघतेः सतह इत्यादेशो भवति । सलहइ। ७६०-खचेर्वेअडः ।।४।८६ । खचतेर्वेनड इत्यादेशो वा भवति । वेप्रडई, खचद।
७६१-पचे सोल्ल-पउली । ८ । ४ । १० पचलेः सोल्ल, पउल इत्यादेशो वा भवतः । सोल्लइ, पउल इ, पयछ ।
७६२-मुचेश्छावहेड-मेल्लोस्सिकक-रेप्रव-णिल्लुछ-धंसाडाः । ८ । ४ । ६१ । मुञ्चतेरेते सप्तादेशा वा भवन्ति । छड्डई, अवहेड इ, मेल्लङ, उस्सिकाइ, रेपवई, गिल्लुञ्छई, धंसाडइ । पक्षे मुनाई।
७६३----दुःखे णिवलः १८१४६२॥ दुःख विषयस्य मुचेः रिणव्वल इत्यादेशो वा भवति । णिवलेइ दुःखं मुञ्चतीत्यर्थः।