________________
प्राकृत व्याकरणम् ★
चतुर्थपाद:
१०६२ - विषण्णोक्त-वत्र्त्मनो बुन्न बुत्त-विच्चं । ८ । ४ । ४२१ | अपभ्रंशे विषण्णादीनां बुन्दादय श्रादेशा भवन्ति । विषण्णस्य वुन्नः ।
२७४
मई बुसउं तुहुँ घुरु घरहि कसरेहिं विगुत्ताई । पई विणु धवल न चडइ मरु एम्बइ बुन्नउ काई ? ॥ १ ॥
उक्तस्य बुत्तः । मई बुक्त्त [ ४२१४] । वर्त्मनो विच्चः । जे मगु विच्चि न माइ [ ३५०, ४] १०१३ - शीघ्रादीनां वहिल्लादयः । ८ । ४ । ४२२ । अपभ्रंशे शीघ्राऽऽदीनां वहिल्लाssदय: प्रदेशा भवन्ति ।
I
एक्कु करग्रह वि न श्रावही अन्तु वहिल्लउ जाहि । म मित्तडा प्रमाणिश्रउ पई जेह खलु नाहि ॥१॥ कलहस्य घञ्चलः । जिर्व सुपुरिस तिवँ धचलई जिबँ नइ तियें बलणाई । जिवँ डोङ्गर ति कोट्टरदं हित्रा ! विसूरहि काई ॥२॥ प्रस्पृश्य-संसर्गस्य विट्टालः । जे छड्डविषु रयणनिहि अप्प तडि घल्लन्सि । तह सहं बिट्टालु पर फुक्किज्जन्त भमन्ति ॥३॥ भयस्य द्रवक्क:- दिवहिं वित्तउँ खाहि यढ ! संधि म एक्कु वि द्रम्सु । को वि area सो पडइ जेण समप्पइ जम्मु ||४|| मात्मीयस्य प्रणः | फोडेन्ति जे हिडवं श्रप्पण [ ३६७,४ ] । दृष्टेः । rastana as fa जोएदि हरि खुट्टु सम्वायरेण, तो वि हि जहि कहि वि राही ।
को सक्कs संवरे व बडू नयणा नहि पल्लुट्टा ॥५॥
गाढस्य निच्चट्टः । विहवे कस्सु थिरतणउं जोव्वणि कस्सु मरट्टु | सो लेखss torfars जो लग्गइ निच्चट्टु ॥६॥
कौतुकस्य कोड:
साधारणस्य सड्डलः– कहिँ ससहरु कहिँ मयरहरु कहिँ बरिहिणु कहिँ मेहु । दूर-ठिप्राह थि सज्जणहं होइ श्रसङ्कलु नेहु ॥७॥ कुञ्जर अन्न तरुप्ररहं कुड्डेण घल्लइ हत्थु । मणु पुणु एक्कहिँ सल्लइहि जब पुच्छह परमत्थु ||८|| खेडयं कयमहि निच्छ्यं किं पयस्पह | चय सामि ! ne
क्रीडायाः खेहु:
अणुरता भत्ताउ भ्रम्हे मा