________________
sadio
* प्राकृत व्याकरणम् *
चतुर्थपादा प्राइव मुणिहूँ थि भन्तडी ते मणिपाडा गणन्ति । अखइ निरामह परम-पइ प्रज्ज वि लज न लहन्ति ॥२॥ अंसु-जलें प्राइम्व गोरिग्रहे सहि! उव्यत्ता नयण-सर । तें संमुह संपेसिश्रा देन्ति सिरिन्छी छत्त पर ॥३॥ एसी पिउ रूसेसु हउँ हट्ठी मई अणुणेह ।
पग्गिम्ब एइ. मणोरहई दुक्करु वउ करेइ ॥४॥ १०८६-वाऽन्यथोऽनु।८।४१४१५। अपभ्रशे अन्यथा शब्दस्य अनु इत्यादेशो वा भवति ।
विरहाणल-जाल-करालिबउ पहिउ को वि बुझिवि अउ ।
प्रनु सिसिर-कालि सोमल-जलहु धूमु कहन्तिहु उदिप्रउ । १॥ पक्षे । अन्नह ।
१०८७-कुतसः कउ कहन्तिहु ।।४।४१६ । अपभ्रशे कुतस्-शब्दस्य कउ, कहन्तिहु इत्यादेशौ भवतः ।
महु कन्तहाँ गुट्ठ-द्विग्रहो कउ सुम्पडा वलन्ति ।
अह रिउ-रुहिरें उल्हवइ अह अप्पणे न भन्ति ॥१॥ घूमु कहन्तिहु उठ्ठिप्रउ [४१५,४] ।
१०८५-ततस्तदोस्तोः । ८ । ४१ ४१७ । अपभ्रशे सतस तदा इत्येतयोस्तो इत्यादेशो भवति ।
जइ भग्गा पारवकडा तो सहि ! मज्भु पिएण।
अह भग्गा अम्हहं तणा तो तें मारिनडेण ॥१॥ [३७६,४] १०८६-एवं-पर-सम-ध्रुबं-मा-मनाक एम्व-पर-समाणु-ध्रुवु-म-मणा । ८।४।४१८॥ अपभ्रशे एवमादीनां एम्बादय आदेशा भवन्ति । एवम एम्ब ।
पिय-संगमि कर निद्दडी पिनहों परोक्खहो केम्व ।
मई बिणि वि विन्नासिमा निद्द न एम्ब न तेम्व ॥१॥ परमः परः । गुणहि न संप६ कित्ति पर [३३५,४] । सममः समाणुः ।
कन्तु जु सीहहों उवमिश्रइ तं महु खण्डिउ माणु ।
सीह निरक्खय गय हणइ पिउ पय-रक्ख-समाणु ॥२॥ ध्रुवमो ध्र वुः पञ्चलु जीवित, ध्रुव मरण, पिन! रूसिज्जह काई ।
होसहि विग्रहा रूसणा दिव्धई परिस-सयाई ॥३॥ मो में । म परिण करहि विसाउ [३८५.४] प्रायोग्रहणात्