SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ★ संस्कृत-हिन्दी- टीका-योपेतम् ★ चतुर्थपादः पक्षे । जेतुलो तेतुलो । १०७६ - वेद- किमोर्यादेः । ८ । ४ । ४०८ | अपभ्रंशे इदम् किम् इत्येतयोरत्वन्तयोरिकियतोर्य का रादेरवयवस्य डित् एवड इत्यादेशो वा भवति । एवठु अन्तरु । केवडु अन्तर | पक्षे तुलो | केतुलो । २७१ १००० - परस्परस्याऽविरः । ८४ । ४००३ अपक्ष से परस्परस्यादिरकारो भवति । से मुग्गा हराविना जे परिथिट्टा ताहं । वरोरु जोताई सामि गज्जिड जाई ॥१॥ १०८१ -- कादि स्थैोतोच्चार- लाघवम् ८ । ४ । ४१० | अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयो: ए ओ इत्येतयोरुच्चारणस्य लाघवं प्रायो भवति । सुधे" चिन्तिज्जइ माणु । ( ३६६, ४) । तसु हउँ कलिजुग दुल्लहहो ( ३३८, ४) । १०८२ --- पदान्ते उ-हुं-हि-हंकाराणाम् । ८ । ४ । ४११ । अपनशे पदान्ते वर्तमानाना उं, हुं, हिं, हं इत्येतेषां उच्चारणस्य लाघवं प्रायो भवति । अन्तु जु तुच्छउँ तहे धणहे । ( ३५०, ४) । बलि किज्जउँ सुप्रणस्तु । ( ३३८, ४) । दद्द घडावर वणि तरुहुँ । ( ३४०, ४) । तरुहुँ वि वक्कलु । ( ३४१, ४) । खग्ग-विसा हिउ जहिं लहहुं । ( ३८६,४) । तनहँ तइज्जो भङ्गि न वि । ( ३३६, ४) । १०६३ म्हो भो वा । ८|४|४१२ । प्रपत्र शे म्ह इत्यस्य स्थाने म्भ इति मकाराकातो भकारो वा भवति । म्ह् इति पक्ष्म-म-म-म-ह्म म्हः (५१२०७४) इति प्राकृत- लक्षण - विहितोऽत्र गृह्यते, संस्कृते तदसंभवात् । गिम्भी । सिम्भो । वम्भ से विरला के वि नर जे सबङ गन्छइल्ल । जे वङ्का ते वञ्चयर जे उज्जुन ते बद्दल्ल ॥१॥ १०८४ - धन्यादृशोऽन्नाहसाऽवराइसौ । ८/४/४१३। प्रपत्र शे धन्यादृश-शब्दस्य अन्नाइस, प्रवराइस इत्यादेशौ भवतः । श्रन्नाइसो, भवराइसो । १०८५ - प्रायसः प्राउ-प्राइव-प्राइम्य परिगम्वाः । ८ । ४ । ४१४ | अपभ्रंशे प्रायस् इत्येतस्य प्राउ, प्राइथ, प्राइम्व, परिगम्व इत्येते चत्वार प्रादेशा भवन्ति । अन्ने ते दोहर लोण, अन्तु तं भुन- जुलु । अन्तु सुध ण-वण-हार, तं प्रन्तु जि मुह कमलु । प्रन्तु जि केस कलावु सु प्रन्तु जि प्राउ विहि । जेण निमम्बिणि घडिच स गुण-लायण्ण-निहि ॥ १॥
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy