SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७० -- --- - - - vongAAAY * प्राकृत-व्याकरणम् * चतुर्थपाक्षा जि जिवं वङ्किम लोपरगह । ति तिवं वम्म निमय-सर (३४४,४) । मजाणिउ प्रिय ! विरहिमहं कवि धर होइ विश्रालि। नवर मिग्र कु वि तिह तबइ जिह दिणयर खय-गालि ॥५॥ (३७७,४) एवं तिध-जिधावुदाहायौं । १०७३-यादृक्तादृक्कीदृगीदृशा दावेहः ।।४।४०२। अपभ्रशे याहगादीनां दादेरवयवस्य डित् एह इत्यादेशो भवति। . मई मणिग्राउ बलिराय ! तुहं केहज मग्गण एहू । जेहु तेहु न वि होइ, वढ ! सई नारायणु एह ॥१॥ १०७४-प्रतां उइसः।८।४ । ४०३ । अपभ्रशे याहगादीनामदन्तानां यादृश-तादृशकोहहशानां दादेरवयवस्य डित् अइस इत्यादेशो भवति । जइसो। तइसी । कइसो । अइसो। १०७५-यत्र-सत्रयोस्त्रस्य डिदेशवत्त ।८।४।४०४। अपभ्रशे यत्र-तत्र-शब्दयोस्त्रस्य एत्थु, अतू इत्येतौ डितो भवतः । जइ सो घडदि प्रयावदो केस्थ वि लेप्पिणु सिक्खु । जेत्यु वि तेत्थ वि एत्थु जगि भण तो तहि सारिक्खु ॥१॥ जत्तु ठिदो । तत्तु डिदो। १०७६-एत्यु कुत्राऽ। १४ । ४०५ ॥ अपभ्रशे कुत्र, अत्र इत्येतयोस्त्र-शब्दस्य डित् एत्थु इत्यादेशो भवति । केत्थु विलेपिरण् सिक्खु । जेत्थु वि तेत्थु वि एत्थु जगि । (४०४,४)। १०७७-यावसावतोदिम उमहि ।।४।४०६। अपभ्रशे यावत्तावदित्यव्यययोर्वकारादेरवयवस्य म, उं, महिं इत्येते त्रय प्रादेशा भवन्ति । जाम न निवडइ कुम्म-पडि सीह-चवेड चडक्क । ताम समत्तहँ मयगलह पइ पइ बज्जइ दक्क ॥१॥ तिलहें तिलसणु साउँ पर जाउँ म नेह गलन्ति । नेहि पणट्रइते जि तिल तिल फिट्टवि खल होन्ति ॥२॥ जामहि विसमी कज्जगइ जीवह मज्झे एइ। तामहि अच्छउ इयर जणु सुप्रणु धि अन्तरु देइ ॥३॥ १०७९-वा यत्तदोतो.वडः। ८।४ । ४०७ । अपभ्र शे यद् तद् इत्येतयोरत्वन्तयोर्यावत्तायतोर्वकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति । जेबडु अन्तर रावण-रामह, तेबडु अन्तर पट्टण-गामहें।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy