________________
ده ی بی مرام او عيالي -
चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★
२६५ पनामावित्येव । अनादौ वर्तमानस्यैव मकारस्य स्थाने सानुनासिको बकारो भवति,नान्यथा । यथा-मधनः । मदन+सि । मकारस्याऽऽदिभूतत्वादत्र प्रस्तुतसूत्रस्याऽप्रवृत्ती १७७ सू० ६ कारलोपे,१८०सू० यथारश्रुतो,२२८ सू० नकारस्य णकारे,१००२ सू० प्रकारस्य उकारे,१०१५ सू० सेर्लोपे मयणु इति भवति । असेयुक्लस्पेध । प्रसंयुक्तस्य[संयोग रहितस्य मकारस्यैव साऽनुनासिको बकारो भवति नान्यथा। यथा---- तस्य परं सफलं अन्म: तसुपर सभल उ जम्मु,प्रक्रिया १०६७ सूत्रस्य तृतीयश्लोके झेया । सफलम् । सफल +सि । इत्यत्र तु १०६७ सू० फकारस्य स्थाने भकारे,४३५ सू० कप्रत्यये,१७७ सू० ककारस्य लोपे,१००२ सू० कारस्य स्थाने उकारे, १०१५ सू० से.पि सभल इति भवति । जन्म-अम्मु इत्यत्र मकारस्य संयुक्तत्वात् प्रस्तुतसूत्रस्य प्रवृत्यभावः ।
१०६६--संयोपादषो वर्तमानस्य । यस्य वर्णस्योचारणं संयुक्तवति पूर्व जायते तद ऊध्र्ववर्णमुच्यते, यस्योच्चारणं संयुक्तव्यम्जनयोः पश्चाद भवति तद्-वर्णमधः उच्यते । पत्राद्वर्ती वर्णः अधोवर्णः, पूर्ववर्ती च वर्णः प्रवर्ण : सभव सेयः। यदि कथंचित् प्रापस्यामि प्रियम्- जइ के इ पाथीमु पिउ, प्रक्रिया १०६७ सूत्रस्य चतुर्थ-श्लोके ज्ञेया । प्राप्स्यामिपावीसु इत्यत्र प्रस्तुतसूत्रेण रेफस्य लोपोऽभवद् । पक्षे । प्रस्तुतसूत्रस्य प्रवृत्त्यभावपक्ष इत्यर्थः । यथा-यदि भग्नाः परकीया सप्तः सखि! मम प्रियेण जय भगा पारक्कडा तो सहि ! मज्झ प्रियेण, प्रक्रिया १०५० सूत्रस्य द्वितीयश्लोके ज्ञेया। प्रियेण प्रियेग इत्यत्र प्रस्तुतसूत्रेण वैकल्पिकत्वाद सपोधाभापा, १७॥ सूम लोन पोराभावश्च समवसेधः ।
१०७० ...अभूतोऽपीति । अभूतः-प्रविद्यमानः, अस्य पूर्वमभाव इत्यर्थः । अापन शभाषायो यस्मिन् शब्दे रेफस्य सर्वथाभावो दृश्यते,तस्मिन विद्यमानरेफेऽपि शब्दे रेफस्य योजना विधेया। यथा
___व्यासो महर्षिः एतब भगति, यदि एतिशास्त्रं प्रमाणम् ।
मातणां चरणौ ममता, दिवा दिया गङ्गास्नानम् ॥१॥ भावार्थ:-मातृचरण-नमस्कार-महिमानं व्यासपिः भणति । व्यासः-व्यासनामधेयः प्रसिद्धस्तपस्वी महषिः-महाश्चासो ऋषिः, महधिः, एतद भणति-प्रतिपादयति । यदि श्रुतिशास्त्रम्-श्रुतयःवेदाः, शास्त्राणि-वेदातिरिक्ताः धर्मग्रन्थाः, तेषां समाहारः अतिशास्त्रम्,प्रमाणम् -शिष्टजनसम्मत तदा मातणां-- जननीनां चरणौ नमतां सतां पुरुषाणां विवा-विवा---प्रतिदिनं गङ्गास्नानं भवति । वैदिकसंसारे गङ्गानानो पवित्रा नदी, तत्र स्नान यथा कल्याणकर, मङ्गलकरं, दुःखहरञ्च मन्यते तथैव मातृचरणनमस्कारोऽपि तत्तुल्यमेवाऽवगन्तव्यः ।
व्यासः । व्यास+सि । इत्यत्र ३४९ सू० यकारलोपे,१०७० सू० रेफस्याऽगमे,१००२ सू० प्रकारस्य उकारे,१०१५ सू० सेलोपे वासु इति भवति । महविः। महद्-ऋषि+सि । इत्यत्र वाक्यापेक्षया अन्त्यस्वे, ११ सू० दकारलोपे,४ सू० हकारस्थाकारस्य प्राकारे,१४१ सु० ऋकारस्य रि इत्यादेशे, २६० सू० षकारस्य सकारे,१०१५ सू० सेर्लोपे महारिसि इति भवति । एतत् । एतद्+यम् । इत्यत्र १७७ सू० तकारस्य लोपे, ११ सू० दकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेोप एज इति भवति। भणति । भण [भण्] भणने । भण+ति । ९१० सू० प्रकारागमे,६२८ सू० तिब इचादेशे भरणइ इति भवति । यदि जाइ, प्रक्रिया १०५५ सूत्रे ज्ञेया। श्रुतिशास्त्रम् । श्रुतिशास्त्र+सि । इत्यत्र १०६९ सू० उभयत्रापि रेफलोपे, २६० सू० उभयत्रापि शकारस्य सकारे,१७७ सू० तकारलोपे,८४ सू० संयोगे परे लस्वे,३१६ सू० स्तस्य स्थाने थकारे,३६० सू० थकारद्वित्त्वे,३६१ सू० पूर्वथकारस्थ तकारे, १००२ सू० प्रकारस्य उकारे,१०१५ सू० सेर्लोपे सुइ-सत्य इति भवति । प्रमाणम् । प्रमाण+सि । १०६९ सू० रेफ