SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ vvvvvvwsnrnniw..nxn. * प्राकृत-व्याकरणम् * चतुर्थ पादा पश्य । दृशिर(दृश)दर्शने । दृश+हि । संस्कृतनियमेन पश्य इति जाते । ४८२ सू० पश्यार्थ उस READयपदं पगृलगते । कणिकार: । कणिकार+सि । ३५० सू० रेफलोपे, बाहुल्येन ३६० सू० णकारद्विस्वाभावे,१७७ स० अन्तिम-ककार-लोपे, १००२ स० प्रकारस्य उकारे, १०१५ सू० सेलोप कणिमा इति भवति । प्रफुल्लितकः । प्रफुल्लितक+सि । इत्यत्र १०६९ स ० रेफलोधे, १०६७ सूत्रे प्रायोऽधिकाराक्षत्र फकारस्य स्थाने भकारोन जातः, १७७ स० तकारस्य कारस्य च लोपे. १००२ स०अकारस्थ उकारे,१०१५ स० सेलीपे पहिलाज इति भवति । काम-कान्ति-प्रकाशः । काञ्चन-कान्ति-प्रकाशन सि। २४ . उभयत्रापि संयोगे परे ह्रस्वे,२२८ स० नकारस्य कारे,३५० स० रेलोप, १७७ सू० कारलोपे, १५० स० कारस्य श्री.२६० स०शकारस्य स्थाने सकारे.१००२ स० प्रकारस्य उकारे सेलोपे कण-करित-पयासु इति भवति । प्रस्तुतसत्रे प्रायोऽधिकारादत्राऽपदादो वर्तमानस्य ककारस्य मकारो नाभूद् । पौरी-वन-विनिजितकः । गौरी-बदन-विनिजितक+सि । इत्यत्र १५९ २० औकारस्थ प्रोकारे, १७७ सू० दकारलोपे, १८० सू० यकारश्रुतौ, २२८ सू० उभयत्राऽपि नकारस्य णकारे, ३५० स० रेफलोपे, ३६० सू० जकारद्वित्त्वे, १७७ सू० तकारस्य ककारस्य च लोपे, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेलोपे गोरी-क्यल-विरिणम इति भवति । अत्रापि प्रस्तुतसूत्रे प्रायोअधिकारात् कंकारस्थ गकारो न जातः । इव । अव्ययपदमिदम् । १११५ स ० इवाथै नं इति प्रयुज्यते । खेवते । घेव (सेव) सेवायाम् । से+ते । ९१० सू० प्रकार स्यागमे, ६२८ सू० ते इत्यस्य स्थाने इच् (इ) इत्यादेशे सेवा इति भवति । बनवासम् । बनवास+अम् । २२८ सू० नकारस्थ कारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० अमो लोपे वरखवासु इति भवति । प्रस्तुतसूत्र प्रायोऽधिकारात् प्रफुल्लितक: पल्लिमड, काचम-कान्ति-प्रकाशकवण-कस्ति-पयास. गौरी-बवन-विनिजितक: गोरी-बयणविणिज्जिमउ इत्यत्र प्रस्तुससूत्रस्य प्रवृत्तिनं जाता। १०६४----कमलम् । कमल+सि । १०६८ सू० मकारस्य वैकल्पिके सानुनासिके वकारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे कर्बलु कमलु इति भवति । भ्रमरः । भ्रमर+सि । इत्यत्र १०६९ सू० रेफलोपे, १०६८ सू० मकारस्य वैकल्पिके सानुनासिके वकारे, पूर्ववदेव भयह भमर इति भवति । लाक्षणिकस्यापि । लक्षणेन-सूत्रेण जातम्-निष्पन्नं लाक्षणिकं तस्य लाक्षणिकस्यापि मकारस्थ स्थाने सानुनासिको वकारो भवति । यथा---तथा इत्यस्मिन्नव्ययपदे १०७२ स० था इत्यस्य स्थाने डेम (एम) इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे तेम इति भवति । इत्यत्र मकारः लाक्षणिकः, नतु प्रतिपदोक्ता-स्वाभाविकः । अतोऽत्रापि प्रस्तुतसूत्रस्य प्रवृत्तिर्जायते । कमलम् इत्यत्र मकारो न केनापि सूत्रेण जातोऽतोऽयं मकारः प्रतिपदोक्तः । व्याकरणशास्त्रे लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव प्रहरणं भवतीति न्यायेन १०६८ सूत्रेण मकारस्य स्थाने यः सानुनासिको वकारो भवति स प्रतिपदोक्तस्यैव मकारस्थासेयं न तु लाक्षणिकस्यापि । परन्तु बाहुल्येन प्रस्तुतसूत्रेण लाक्षणिकस्य मकारस्य स्थानेऽपि सानुनासिको वकारो भवति । अत्र अपिशब्दः समुच्चयार्थकः । तेन प्रतिपदोक्तस्य मकारस्य, लाक्षणिकस्य च मकारस्य स्थानेऽपि सानुनासिको वकार: करणीयः । साहि-यथा । अव्ययपदमिदम् । २४५ स० यकारस्य जकारे, १०७२ स० था इत्यस्य स्थाने डिम(इम),डेम (एम) इत्यादेशी, डिति परेऽन्त्यस्वरादेर्लोपे, अझोने परेण संयोज्ये, १०६८ स० लाक्षणिकस्य मकारस्य स्थाने सानुनासिके वकारे जिवे जेवं इति भवति । तया । अव्ययपदमिदम् 1 १०७२ स० था इत्यस्य डिम(इम),डेम (एम) इत्यादेशी, जिवं-जेवेंवदेव तिव ते इति साध्यम् । एषु प्रयोगेषु. लाक्षणिकर य मकारस्य स्थाने सानुनासिको धकारो जातः ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy