SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ MANIRAMMAun.newsmpurana चतुर्थपाद: * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * पानीयं जलं सर्वाङ्गण सर्वेषामङ्गानां समाहारः इति सर्वाङ्गम् , तेन सर्वाङ्गेन प्रवेशं करोति, एवमेव अहमपि निजकान्ते सर्वाङ्गिण प्रवक्ष्यामि, कान्ताय सर्वस्वमपि समर्पयिष्यामीति भावः । यदि जाइ,प्रक्रिया १०५५ सूत्रे जेया। कथम् केवे,इत्यस्य प्रकिया १०१४ सूत्रस्य प्रथम-श्लोके ज्ञेया। चित् । अव्ययपदमिदम् । इत्यत्र १७७ सू० चकारलोपे,११ सू० तकारलोपे । इति भवति । प्राप्स्यामि । प्रपूर्वक प्राप्-ल-(मा)-धातुःप्राप्तौ । प्राप+स्य+मिव । १०६९ सू० रेफस्य लोपे,९१० स०अ. कारागमे,२३१सू ० पकारस्य स्थाने वकारे,१०२० सू० अकारस्य ईकारे,१०५६ सू० स्थस्य सकारे, १०५६ सू० मिव: स्थाने उं इत्यादेशे,१० स० स्वरस्य लोपे,प्रज्मीने फ्रेण संयोज्ये पावोसु' इति जाते, बाहुल्येन अनुस्वारस्य लोपे पावीस इति भवति । प्रियम् । प्रिय+अम्। इत्यत्र १०६९ सू० रेफलोपे, १७७ सू० अकारलोपे,१००२ सू० प्रकारस्य उकारे,१०१५ स० प्रमो लोपे पिउ इति भवति । अकृतम् । प्रकृत+अम् । १२८ सू० ऋकारस्य इकारे, १७७ सू. तकारलो, १००१ स० प्रकारस्य प्राकारे, १०१५ सू० प्रमो लोपे अफिमा इति भवति । प्रस्तुतसूत्रे प्रायोऽधिकारादत्र ककारस्य मकारो न जातः । कौतुकम् । कौतुक-अम् । इत्यत्र १०९३ सू० कौतुकार्थे कोड-शब्दः प्रयुज्यते,८४ सू० संयोगे परे ह्रस्वे,१०१५ सू० प्रमो लोपे कुडु इति भवति । करिष्यामि । डुकृञ् (कृ) क रणे । कृ+स्य+मिन् । ९०५ सू० ऋकारस्य पर इ. त्यादेशे, १००० सू० द्वितीयस्य प्रकारस्य ईकारे, १०५९ स० स्यस्य सकारे,१०५६ सू० मिवः स्थाने उं इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, बाहुल्येन अनुस्वारस्य लोपे करीस इति भवति । पानीयम् । पानीय+सि । २२८ सू० नकारस्य णकारे, १०१ सू० ईकारस्य इकारे, १७७ सू० यकारस्य लोपे,१००२ स० अकारस्य उकारे,१०१५ सू सेलोप पासिज इति भवति । नवके । नवक+ छि। १७७ सू० ककारलोप, १००५ स० हिना सह प्रकारस्य स्थाने इकारे, बाहुल्येन १० स० स्वरस्य लोपाभावे नबइ इति भवति । शरावे । शराव+डि २६० सू० शकारस्थ सकारे, पूर्ववदेव सराव इति भवति । यथा-जिवं,इत्यस्य प्रक्रिया १०५६ सूत्रे ज्ञेया । सर्वाङ्गण । सर्वाङ्ग+टा । इत्यत्र ३५० सू० रेफलोपे,३६० स० वकारद्वित्त्वे,८४ स० संयोगे परे ह्रस्वे,१०१३ सदास्थानेऽनुस्वारे,अनुस्वारस्य स्थानिवत्त्वात् १००४ सू० प्रकारस्य एकारे सम्वन' इति भवति । प्रवक्ष्यामि । प्रपूर्वक: विश्-धातुःप्रवेशे । प्रविश् + स्य+मिन् । इत्यत्र १०६९ सू० रेफलोपे,१७७ सू० यकारलोपे,२६० सू शकारस्य सकारे, ९१० स० धातोरन्तेऽकारागमे,१००० सू० द्वितीयस्य प्रकारस्य ईकारे, १०५१ सू० स्यस्य स्थाने सकारे, १०५६ सू० मिवः स्थाने उ इत्यादेशे, १० सू० स्वरस्य लोपे,अज्झीने परेण संयोज्ये, बाहल्येन अनुस्वारस्य लोपे पइसीसु इति भवति । अकृतम् अकिआ इत्यत्र प्रस्तुतसूत्रस्य प्राप्तिरासीत् किन्तु प्रायोधिकारात् ककारस्थ गकारो न जातः। पश्य कणिकार: प्रफुल्लितकः, कामचन-कान्ति-प्रकाशः। गौरी-वचन-विनिजितक:, इव सेवते वनवासम् ॥शा भावार्थ:---गौर्याः सौन्दयोऽधिक्यं कणिकार-पुष्पेणोत्प्रेक्ष्यते। हे सखि स्थमेतत्पश्य यस्कणिकार:पुष्पविशेषः (कनेर इति नागाम) गौरीमुखसौन्दर्येण पराजितो भूत्वा खिन्नमनाः इव बनवासम्बनस्य वासः, ते सेवते । किम्भूतः कणिकारः? प्रफुल्लितकः, प्रकर्षेण विकसितः, पुनः किम्भूतः ? काममकान्ति-प्रकाशः, काञ्चनस्य-सुवर्णस्य कान्ति:-दीप्तिः, तदिव प्रकाशो यस्य सः। पुनः किम्भूता ? गौरीबवन-बिनिजितकः, गौर्या:-सुन्दाः बदन मुखं तेन विनिजितका-पराजितः । परमसौन्दर्यसम्पन्नोऽपि कणिकारः गौरीमुखसौन्दर्याऽतियायेन पराजितः सम् सलज्जः वनमाश्रित इति भावः ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy