________________
Pop
u
TIARLonym
-~
y
av-.An/heatrakar....
viya.Vvvvr
. * प्राकृत-व्याकरणम*
चतुर्थपादः प्रस्तुतसूत्रेण थकारस्य धकारे,तकारस्य च दकारे,१००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे कपितु इति भवति । मया । अस्मद् +टा। इत्यत्र १०४८ स० टाप्रत्ययेन सह अस्मदः स्थाने मई इत्यादेशे मई इति भवति । तस्य । तद् + इस । ११ सू दकारस्य लोपे, १००९ सू० स: स्थाने सु इत्यादेशे ससु इलि भवति । परम् । अव्ययपदमिदम् । १०८९ सू० परम इत्यस्य स्थाने पर इत्यादेशे पर इति भवति । सफलम् । सफल+सि । प्रस्तुतसूत्रेण फकारस्य भकारे,४३५ सू० स्वार्थ प्रत्यये,१७७ सू० कका रलोपे, १०२५ सू० प्रकारस्य उं इत्यादेशे, १०८२ सू० उच्चारणस्थ लाघवे, १०१५ सू० सेलो पे सभल इति भवति । जन्म । जन्मन+सि । ३३२ सू० मस्य स्थाने मकारे, ३६० सु० मकारद्वित्वे, ११ सू० नकारलोपे, १००२ सू० अकारस्य स्थाने उकारे, १०१५ २० सेर्लोपे जम्भु इति भवति । यस्य जासु,प्रक्रिया १०२१ सूत्रस्म प्रथमश्लोके ज्ञेया। न । अव्ययपदमिदम् । संस्कृतसममेवाउपभ्रशे प्रयुज्यते । त्यागः । त्याग+सि । २८४ सू० त्यस्य चकारे,१७३ सू० गकारलोपे,१००२ सू० प्रकारस्थ उकारे, सेलपि पाउ इति भवति । छ । अव्ययपदमिदं संस्कृत-तुल्यमेवाऽपभ्रशे प्रयुज्यते । *आरभटी। प्रारभटी+सि । १८७ सूक भकारस्य हकारे, १९५ सू० टकारस्य डकारे, १००१ सू० ईकारस्य इकारे, १०१५ सू० सेलोपे आरडि इति सिद्धम् । च आरहदि इत्यत्र ५ सूत्रेपण दीर्घसन्धौ चारहरि इति भवति ।। अव्ययपदमिदम् । १७७ सू० चकारस्य लोपे,१५० सू० यकारस्य श्रुतीय इति भवति । प्रमुषितः । प्रमुषित+सि । १०२६ स० [अथवा ९०२१ सूत्रेण] प्रमुषितस्य स्थाने पहुट इत्यादेशे, १००० सू० उकारस्य प्रकारे ११०० सू० स्वार्थे अप्रत्यये, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे पम्हट उ इति भवति । धर्मः। धर्म+सि । ३५० सू० रेफलोपे. ३६० स०. मकारद्वित्वे, १००२ सल अकारस्य उकारे, १०१५ सू० सेलोपे धम्मु इति भवति । शपथम् सबधु, कथितम् कधि, सफलम् लभल इस्यत्र प्रस्तुतसूत्रस्थ प्रवृत्तिांता प्रनामावति किम् ? अनादि-भूतानामेव ककारादिष्यजनानां स्थाने गकारादिव्यजनानि भवन्ति, नान्यथा । यथा--आपथं कृस्वा-सबधु करेषिणु, प्रक्रिया प्रस्तुतसूत्रस्य तृतीयश्लोके समवलोकनीया । अत्र कका रस्यादिभूतत्त्वात् मकारो न जातः । स्वराविति किम् ? स्वरात्पर-बतिनामेव ककारादिव्यजनानां गकारादिव्यम्सनानि भवन्ति, नान्यथा । यथा--गिल गिल राहो! मगाउकम्-गिलि गिलि राहु ! मयडकु, प्रक्रियाऽस्यैव सूत्रस्य प्रथमश्लोके ज्ञेया । मया इत्यत्र ककारस्य स्वरात्परत्वाभावात् गकारो न जातः । असंयुक्तानामिलि किम् ? संयोग-शून्यानामेव ककारादिव्यजनानां गकारादिव्यजनानि भवन्ति, नान्यथा । यथा-एकस्मिन् अक्षिण भाकरण: एक्कहिं अखिहिं सावणु, प्रक्रिया १०२८ सूत्रस्य द्वितीयश्लोके शेया । एहि,प्रविहि इत्यत्र ककारस्य संयुक्तत्वाद् गकारो न जातः । तथा स्वकारस्थाऽपि च संयुक्तत्वात् प्रकारो न जातः । प्रायोऽधिकारत वविन्न भवति । प्रस्तुत सूत्रे १०० सूत्रतः प्रायः इत्यस्य पदस्थाऽनुवृत्तिरायाति, अतः कचित् कस्मिरिचत् स्थले प्रस्तुतसूत्रस्य प्रवृत्तिन जायते । यथा----
यदि कथंचित् प्राप्स्यामि प्रियमकतं कौतुकं करिष्यामि ।
पानीयं नवके शारावे, या सर्वाइण प्रवेश्यामि ।।४।। भावार्थ:-काचिन्नायिका निजनायक प्रति स्नेहाऽऽधिक्यं संसूचयति । यथा-यदि कपंचितकेनापि प्रकारेण प्रियं निजकान्तं प्राप्स्यामि निजपावतिनं कुर्वानि तदाऽहं अकृतं न कृतम्, प्रकृतम्.. अपूर्व कौतुक कुतूहलोत्पादक किमपि कृत्य करिष्यामि । पथा--नवक-नूतने शरावे मृण्मयभाजनविशेष .. कोषेषु पारभटी-शुदा मृत्यविशेष, साहसे, रोग-भयानक-धीर-रस-विवेचा वृत्तौ च प्रयुज्यसे ।